1 कुरिन्थियों 8 - satyavedaH। Sanskrit Bible (NT) in ITRANS Script1 देवप्रसादे सर्व्वेषाम् अस्माकं j नानमास्ते तद्वयं विद्मः। तथापि j नानं गर्व्वं जनयति किन्तु प्रेमतो निष्ठा जायते। 2 अतः कश्चन यदि मन्यते मम j नानमास्त इति तर्हि तेन यादृशं j नानं चेष्टितव्यं तादृशं किमपि j नानमद्यापि न लब्धं। 3 किन्तु य ईश्वरे प्रीयते स ईश्वरेणापि j नायते। 4 देवताबलिप्रसादभक्षणे वयमिदं विद्मो यत् जगन्मध्ये कोऽपि देवो न विद्यते, एकश्चेश्वरो द्वितीयो नास्तीति। 5 स्वर्गे पृथिव्यां वा यद्यपि केषुचिद् ईश्वर इति नामारोप्यते तादृशाश्च बहव ईश्वरा बहवश्च प्रभवो विद्यन्ते 6 तथाप्यस्माकमद्वितीय ईश्वरः स पिता यस्मात् सर्व्वेषां यदर्थ न्चास्माकं सृष्टि र्जाता, अस्माक न्चाद्वितीयः प्रभुः स यीशुः ख्रीष्टो येन सर्व्ववस्तूनां येनास्माकमपि सृष्टिः कृता। 7 अधिकन्तु j नानं सर्व्वेषां नास्ति यतः केचिदद्यापि देवतां सम्मन्य देवप्रसादमिव तद् भक्ष्यं भु न्जते तेन दुर्ब्बलतया तेषां स्वान्तानि मलीमसानि भवन्ति। 8 किन्तु भक्ष्यद्रव्याद् वयम् ईश्वरेण ग्राह्या भवामस्तन्नहि यतो भु ण्क्त्वा वयमुत्कृष्टा न भवामस्तद्वदभु ण्क्त्वाप्यपकृष्टा न भवामः। 9 अतो युष्माकं या क्षमता सा दुर्ब्बलानाम् उन्माथस्वरूपा यन्न भवेत् तदर्थं सावधाना भवत। 10 यतो j नानविशिष्टस्त्वं यदि देवालये उपविष्टः केनापि दृश्यसे तर्हि तस्य दुर्ब्बलस्य मनसि किं प्रसादभक्षण उत्साहो न जनिष्यते? 11 तथा सति यस्य कृते ख्रीष्टो ममार तव स दुर्ब्बलो भ्राता तव j नानात् किं न विनंक्ष्यति? 12 इत्यनेन प्रकारेण भ्रातृणां विरुद्धम् अपराध्यद्भिस्तेषां दुर्ब्बलानि मनांसि व्याघातयद्भिश्च युष्माभिः ख्रीष्टस्य वैपरीत्येनापराध्यते। 13 अतो हेतोः पिशिताशनं यदि मम भ्रातु र्विघ्नस्वरूपं भवेत् तर्ह्यहं यत् स्वभ्रातु र्विघ्नजनको न भवेयं तदर्थं यावज्जीवनं पिशितं न भोक्ष्ये। |
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.
SanskritBible.in