14 हनोक् त तोओपाय् आदम्सै ग्ल्युङ्ह्ती सात् होह्र् खेःतो ओउःइ इ खाल्कोः रेव्ओ काम् जाङ्ह्ओलम्कोः कुरा ङ्हासै चीःती “लौ हजारै हजारै ओउःकोः लाङ्काकोः ल्होक्ओमयःकुस् प्रभुपाय्
ओउः वाङ्सा खेःओ दीन्हाङः ओउः मान्ताकोः चोः त तोओपाय् परमेस्वर् आपालो लेखा अङ्ग थङ्ग त ताङ्ह्तोलेः ल्होक्ओमयःकुस् वाङ्नै। वाङ्आक्तीको मान्ता मान्ताकायः पेपेओ जाङ्ह्ओलम्खेकायः पेतो जाङ्ह्झ्याङ्कायः बयःनौ रेव्ओ जाङ्ह्ओलम्खेकायः पेमालो बयःनौ
ओउः मान्ताकोः चोः अङ्ग थङ्ग त ताङ्ह्ओ ल्होक्ओमयःकुस् वाङ्तोक्हाङः ओउःपाय् राजालो लेखा च्युङःती मुनाः।
ओहाङःसै ङीकोः प्रभु येसु ख्रीस् लयःकायः ङ्हाम्ओलम्कुस् वाङ्नम् दीन्हाङः नीङ् ल्हुङ्हाङः जय्तोलेः स्याव्ती परमेस्वर्कोः मीक्हाङः जय्कुमःत मुतेःनै।
ओउःमयःलम्खे ओउःत युमःसीःओ सीनाय् बुम्ताङ् वाङ्ओ खेःइतो नीङ्खे ओउः सीओन् त तोओ बुम्ताङ् वाङ्तेःआकाय्। ओउः बुम्पाय् ओउः जीङः नाःओ परमेस्वर्कोः सहर् “लाङ्काकोः यरुसालेम्” त तोओ सहर्लेः खेःनाः बा। ओहाङः आन नाःतो परमेस्वर्कोः ल्होक्ओमयः चोङाय्तीलेः हुम्ती मुनै।
लौ ओउःपाय् मुस्हाङःलेः वाङ्धै मुलेःनाः। ओउः बेलाहाङःपाय् ओउःकायः सबैइ च्यवःसा खाय्नानी। ओउःकायः ह्रोङ्ह्ती सात्ओलम्इमा ओउःकायः च्यवःलेःनानी ओहाङःसैको ल्हाव्ह्दैबाङ्कोः मान्तालम्पाय् सबैइ ओउःकायः क्रेस्लेःनानी। माः है ओउःतलेः स्याव्पाः दा।
ओहाङःसैको ङा फेरीलेः योती आन नाःतो ल्होक्ओमयःलम्कोः मेओ हाव्नयः सायःआलाङः। ओउःमयः लाख्कोः लाख् नाःतोलेः स्याव्ती ओउः राजा च्युङःसा थाव्मा ओउः चार् जीङः नाःओलम्मा ओउः चौबीस् थालवःपालम्मा सबैकायः तोङःतीलेः