4 “लौ गुरुय इ मोमःचोःकायः दोङ् ल्हास्या जाङ्ह्ती वाह्ओ च्यवःती चुम्आलाङःसु।
मरीयम्इपाय् “अरु सुलाङःकोः चोः लात्नौ” त चीःती युसेफ्पाय् गलमा पेतो हायःसा बोङःती “ओउःकः अरुलम् अह्र्ताक्सा परल” त म्हर्ती झ्यान्ते अरु मान्तालम्कायः चीःताक्मामाःत “लौ मरीयम्कायः फेनाङः” त दाय्ह्ती म्हर्आ
ओहाङःसै एत स्यान्तोक्हाङः ऐन् स्यान्ओमयःमा फरीसीलम्इमा यात्चाक् ल्हास्या जाङ्ह्ती मुओ मोमःचोः वानःती सबैकोः मीक्हाङः चीङ्ताक्आथै।
ङीकोः मोसाइ बयःओ ऐन्हाङः ‘ल्हास्या जाङ्ह्ती वाह्ओमयःकायः बाङ्इ थोःती सात्सा’ त लेखती मुनाः। लौ नाङ्खेइ गततेः तोतेःनौ ती इकायः द्याह् बाङ्इ सात्सा स्याव्नाःया स्याव्लया एत तोताङी दा” त दाय्ह्ती येसुकायः व्हत्आकानी।