4 सात्गोता स्याव्ओ दीन्कायः “ओउःकोः काम्पाय् जुगाङ् द्योक्आक्तीको ओउः सात्गोता स्याव्ओ दीन्हाङःपाय् परमेस्वर्इ काम् जाङ्ह्ओ न्यास्आकान्” त दाय्ह्ती दाय्ह्ओ परमेस्वर्कोः आखरःहाङः लेखती मुनाः।
ओउःकोः आखरःहाङः इ परमेस्वर्कायः तोओ कुरा मुनाः “लौ मान्ताकोः जात्पाय् दोह्लो खेःनाः दाय्ह्सा नाङ् मान्तालम्कायः ल्हुङ् र्याङःतीतेः मुतेःनाः बा दोह् हायःतीतेः ओउःकायः एत पेतोलेः योनःतेःनौ र।
ओउःकोः काम् द्योक्आक्तीको परमेस्वर्पाय् काम् कोरःतीलेः मुओ ओउःलो लेखालेः सुसु ओउःकोः राजीहाङः पोक्लेःनै ओउःकुस् काम् कोरःतो धोती मुसा दोःनै।