4 बुधीकोः आङ्पाय् बुधाकोः लेःआः लयःकोः ह खेःल। फेरी बुधाकोः आङ्पाय् बुधीकोःलेः मुनाः।
‘सुसु लयःकोः बुधी फेती अरु मोमःचोः वानःचानी ओउः मान्ताइलेः जार् जाङ्ह्नानी’ त ङाइलेः तोनेःनाङ्स। मान्ताकोः बुधी अरु गोय्चोःकुस् एनःओकायः ह ओउःत पेमालो बुधीकायः फेसा स्याव्नाः” त दाय्ह्ती येसु त्याङ्आ।
बुधाखेइ लयःकोः बुधीकायः सबै कुरा पेतो जाङ्ह्सा खेःतो फेरी बुधीखेइमा लयःकोः बुधीकायः पेतो जाङ्ह्पानी।
नीस् पय्क्चाःपाय् लयःकोः बुधा बुधीकुस् ग्यातीलेः एनःपाःच। होम्काय्ती नोःआक्तीको ह परमेस्वर्कः तेती तोसाकायः यात्नीस् दीन्लम्कायः थेथे एनःसा स्याव्नाः अरु बेलाहाङः लयःनीस्कुस् एनःपाःच उया सैतान्सै पेमालो होम्ओ ल्हुङ् वाङ्चाः।