Biblia Todo Logo
La Biblia Online

- Anuncios -


प्रकाशितवाक्य 9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM saptamadUtEna tUryyAM vAditAyAM gaganAt pRthivyAM nipatita EkastArakO mayA dRSTaH, tasmai rasAtalakUpasya kunjjikAdAyi|

2 tEna rasAtalakUpE muktE mahAgnikuNPasya dhUma iva dhUmastasmAt kUpAd udgataH| tasmAt kUpadhUmAt sUryyAkAzau timirAvRtau|

3 tasmAd dhUmAt pataggESu pRthivyAM nirgatESu naralOkasthavRzcikavat balaM tEbhyO'dAyi|

4 aparaM pRthivyAstRNAni haridvarNazAkAdayO vRkSAzca tai rna siMhitavyAH kintu yESAM bhAlESvIzvarasya mudrAyA agkO nAsti kEvalaM tE mAnavAstai rhiMsitavyA idaM ta AdiSTAH|

5 parantu tESAM badhAya nahi kEvalaM panjca mAsAn yAvat yAtanAdAnAya tEbhyaH sAmarthyamadAyi| vRzcikEna daSTasya mAnavasya yAdRzI yAtanA jAyatE tairapi tAdRzI yAtanA pradIyatE|

6 tasmin samayE mAnavA mRtyuM mRgayiSyantE kintu prAptuM na zakSyanti, tE prANAn tyaktum abhilaSiSyanti kintu mRtyustEbhyO dUraM palAyiSyatE|

7 tESAM pataggAnAm AkArO yuddhArthaM susajjitAnAm azvAnAm AkArasya tulyaH, tESAM ziraHsu suvarNakirITAnIva kirITAni vidyantE, mukhamaNPalAni ca mAnuSikamukhatulyAni,

8 kEzAzca yOSitAM kEzAnAM sadRzAH, dantAzca siMhadantatulyAH,

9 lauhakavacavat tESAM kavacAni santi, tESAM pakSANAM zabdO raNAya dhAvatAmazvarathAnAM samUhasya zabdatulyaH|

10 vRzcikAnAmiva tESAM lAggUlAni santi, tESu lAggUlESu kaNTakAni vidyantE, aparaM panjca mAsAn yAvat mAnavAnAM hiMsanAya tE sAmarthyaprAptAH|

11 tESAM rAjA ca rasAtalasya dUtastasya nAma ibrIyabhASayA abaddOn yUnAnIyabhASayA ca apalluyOn arthatO vinAzaka iti|

12 prathamaH santApO gatavAn pazya itaH paramapi dvAbhyAM santApAbhyAm upasthAtavyaM|

13 tataH paraM SaSThadUtEna tUryyAM vAditAyAm IzvarasyAntikE sthitAyAH suvarNavEdyAzcatuzcUPAtaH kasyacid ravO mayAzrAvi|

14 sa tUrIdhAriNaM SaSThadUtam avadat, pharAtAkhyE mahAnadE yE catvArO dUtA baddhAH santi tAn mOcaya|

15 tatastaddaNPasya taddinasya tanmAsasya tadvatsarasya ca kRtE nirUpitAstE catvArO dUtA mAnavAnAM tRtIyAMzasya badhArthaM mOcitAH|

16 aparam azvArOhisainyAnAM saMkhyA mayAzrAvi, tE viMzatikOTaya Asan|

17 mayA yE 'zvA azvArOhiNazca dRSTAsta EtAdRzAH, tESAM vahnisvarUpANi nIlaprastarasvarUpANi gandhakasvarUpANi ca varmmANyAsan, vAjinAnjca siMhamUrddhasadRzA mUrddhAnaH, tESAM mukhEbhyO vahnidhUmagandhakA nirgacchanti|

18 Etaistribhi rdaNPairarthatastESAM mukhEbhyO nirgacchadbhi rvahnidhUmagandhakai rmAnuSANAM tutIyAMzO 'ghAni|

19 tESAM vAjinAM balaM mukhESu lAggUlESu ca sthitaM, yatastESAM lAggUlAni sarpAkArANi mastakaviziSTAni ca tairEva tE hiMsanti|

20 aparam avaziSTA yE mAnavA tai rdaNPai rna hatAstE yathA dRSTizravaNagamanazaktihInAn svarNaraupyapittalaprastarakASThamayAn vigrahAn bhUtAMzca na pUjayiSyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH

21 svabadhakuhakavyabhicAracauryyObhyO 'pi manAMsi na parAvarttitavantaH|

Síguenos en:



Anuncios


¡Síguenos en WhatsApp! Síguenos