Biblia Todo Logo
La Biblia Online

- Anuncios -




तीतुस 3:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 मूढेभ्यः प्रश्नवंशावलिविवादेभ्यो व्यवस्थाया वितण्डाभ्यश्च निवर्त्तस्व यतस्ता निष्फला अनर्थकाश्च भवन्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 মূঢেভ্যঃ প্ৰশ্নৱংশাৱলিৱিৱাদেভ্যো ৱ্যৱস্থাযা ৱিতণ্ডাভ্যশ্চ নিৱৰ্ত্তস্ৱ যতস্তা নিষ্ফলা অনৰ্থকাশ্চ ভৱন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 মূঢেভ্যঃ প্রশ্নৱংশাৱলিৱিৱাদেভ্যো ৱ্যৱস্থাযা ৱিতণ্ডাভ্যশ্চ নিৱর্ত্তস্ৱ যতস্তা নিষ্ফলা অনর্থকাশ্চ ভৱন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 မူဎေဘျး ပြၑ္နဝံၑာဝလိဝိဝါဒေဘျော ဝျဝသ္ထာယာ ဝိတဏ္ဍာဘျၑ္စ နိဝရ္တ္တသွ ယတသ္တာ နိၐ္ဖလာ အနရ္ထကာၑ္စ ဘဝန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 mUPhEbhyaH praznavaMzAvalivivAdEbhyO vyavasthAyA vitaNPAbhyazca nivarttasva yatastA niSphalA anarthakAzca bhavanti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 મૂઢેભ્યઃ પ્રશ્નવંશાવલિવિવાદેભ્યો વ્યવસ્થાયા વિતણ્ડાભ્યશ્ચ નિવર્ત્તસ્વ યતસ્તા નિષ્ફલા અનર્થકાશ્ચ ભવન્તિ|

Ver Capítulo Copiar




तीतुस 3:9
10 Referencias Cruzadas  

अपरञ्च यद्यहम् ईश्वरीयादेशाढ्यः स्यां सर्व्वाणि गुप्तवाक्यानि सर्व्वविद्याञ्च जानीयां पूर्णविश्वासः सन् शैलान् स्थानान्तरीकर्त्तुं शक्नुयाञ्च किन्तु यदि प्रेमहीनो भवेयं तर्ह्यगणनीय एव भवामि।


देवप्रसादे सर्व्वेषाम् अस्माकं ज्ञानमास्ते तद्वयं विद्मः। तथापि ज्ञानं गर्व्वं जनयति किन्तु प्रेमतो निष्ठा जायते।


यान्युपाख्यानानि दुर्भावानि वृद्धयोषितामेव योग्यानि च तानि त्वया विसृज्यन्ताम् ईश्वरभक्तये यत्नः क्रियताञ्च।


त्वमेतानि स्मारयन् ते यथा निष्फलं श्रोतृणां भ्रंशजनकं वाग्युद्धं न कुर्य्यस्तथा प्रभोः समक्षं दृढं विनीयादिश।


किन्त्वपवित्रा अनर्थककथा दूरीकुरु यतस्तदालम्बिन उत्तरोत्तरम् अधर्म्मे वर्द्धिष्यन्ते,


अपरं त्वम् अनर्थकान् अज्ञानांश्च प्रश्नान् वाग्युद्धोत्पादकान् ज्ञात्वा दूरीकुरु।


र्यिहूदीयोपाख्यानेषु सत्यमतभ्रष्टानां मानवानाम् आज्ञासु च मनांसि न निवेशयेयुस्तथादिश।


युष्माकं मध्ये समरा रणश्च कुत उत्पद्यन्ते? युष्मदङ्गशिबिराश्रिताभ्यः सुखेच्छाभ्यः किं नोत्पद्यन्तेे?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos