Biblia Todo Logo
La Biblia Online

- Anuncios -




तीतुस 1:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 शुचीनां कृते सर्व्वाण्येव शुचीनि भवन्ति किन्तु कलङ्कितानाम् अविश्वासिनाञ्च कृते शुचि किमपि न भवति यतस्तेषां बुद्धयः संवेदाश्च कलङ्किताः सन्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 শুচীনাং কৃতে সৰ্ৱ্ৱাণ্যেৱ শুচীনি ভৱন্তি কিন্তু কলঙ্কিতানাম্ অৱিশ্ৱাসিনাঞ্চ কৃতে শুচি কিমপি ন ভৱতি যতস্তেষাং বুদ্ধযঃ সংৱেদাশ্চ কলঙ্কিতাঃ সন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 শুচীনাং কৃতে সর্ৱ্ৱাণ্যেৱ শুচীনি ভৱন্তি কিন্তু কলঙ্কিতানাম্ অৱিশ্ৱাসিনাঞ্চ কৃতে শুচি কিমপি ন ভৱতি যতস্তেষাং বুদ্ধযঃ সংৱেদাশ্চ কলঙ্কিতাঃ সন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ၑုစီနာံ ကၖတေ သရွွာဏျေဝ ၑုစီနိ ဘဝန္တိ ကိန္တု ကလင်္ကိတာနာမ် အဝိၑွာသိနာဉ္စ ကၖတေ ၑုစိ ကိမပိ န ဘဝတိ ယတသ္တေၐာံ ဗုဒ္ဓယး သံဝေဒါၑ္စ ကလင်္ကိတား သန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 zucInAM kRtE sarvvANyEva zucIni bhavanti kintu kalagkitAnAm avizvAsinAnjca kRtE zuci kimapi na bhavati yatastESAM buddhayaH saMvEdAzca kalagkitAH santi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 શુચીનાં કૃતે સર્વ્વાણ્યેવ શુચીનિ ભવન્તિ કિન્તુ કલઙ્કિતાનામ્ અવિશ્વાસિનાઞ્ચ કૃતે શુચિ કિમપિ ન ભવતિ યતસ્તેષાં બુદ્ધયઃ સંવેદાશ્ચ કલઙ્કિતાઃ સન્તિ|

Ver Capítulo Copiar




तीतुस 1:15
21 Referencias Cruzadas  

किन्त्वास्याद् यन्निर्याति, तद् अन्तःकरणात् निर्यातत्वात् मनुजममेध्यं करोति।


ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।


किमपि वस्तु स्वभावतो नाशुचि भवतीत्यहं जाने तथा प्रभुना यीशुख्रीष्टेनापि निश्चितं जाने, किन्तु यो जनो यद् द्रव्यम् अपवित्रं जानीते तस्य कृते तद् अपवित्रम् आस्ते।


भक्ष्यार्थम् ईश्वरस्य कर्म्मणो हानिं मा जनयत; सर्व्वं वस्तु पवित्रमिति सत्यं तथापि यो जनो यद् भुक्त्वा विघ्नं लभते तदर्थं तद् भद्रं नहि।


किन्तु यः कश्चित् संशय्य भुङ्क्तेऽर्थात् न प्रतीत्य भुङ्क्ते, स एवावश्यं दण्डार्हो भविष्यति, यतो यत् प्रत्ययजं नहि तदेव पापमयं भवति।


मां प्रति सर्व्वं कर्म्माप्रतिषिद्धं किन्तु न सर्व्वं हितजनकं सर्व्वम् अप्रतिषिद्धं किन्तु न सर्व्वं निष्ठाजनकं।


आपणे यत् क्रय्यं तद् युष्माभिः संवेदस्यार्थं किमपि न पृष्ट्वा भुज्यतां


तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां।


अधिकन्तु ज्ञानं सर्व्वेषां नास्ति यतः केचिदद्यापि देवतां सम्मन्य देवप्रसादमिव तद् भक्ष्यं भुञ्जते तेन दुर्ब्बलतया तेषां स्वान्तानि मलीमसानि भवन्ति।


तादृशाद् भावाद् ईर्ष्याविरोधापवाददुष्टासूया भ्रष्टमनसां सत्यज्ञानहीनानाम् ईश्वरभक्तिं लाभोपायम् इव मन्यमानानां लोकानां विवादाश्च जायन्ते तादृशेभ्यो लोकेभ्यस्त्वं पृथक् तिष्ठ।


अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।


यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः,


तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos