Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 9:33 - सत्यवेदः। Sanskrit NT in Devanagari

33 लिखितं यादृशम् आस्ते, पश्य पादस्खलार्थं हि सीयोनि प्रस्तरन्तथा। बाधाकारञ्च पाषाणं परिस्थापितवानहम्। विश्वसिष्यति यस्तत्र स जनो न त्रपिष्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 লিখিতং যাদৃশম্ আস্তে, পশ্য পাদস্খলাৰ্থং হি সীযোনি প্ৰস্তৰন্তথা| বাধাকাৰঞ্চ পাষাণং পৰিস্থাপিতৱানহম্| ৱিশ্ৱসিষ্যতি যস্তত্ৰ স জনো ন ত্ৰপিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 লিখিতং যাদৃশম্ আস্তে, পশ্য পাদস্খলার্থং হি সীযোনি প্রস্তরন্তথা| বাধাকারঞ্চ পাষাণং পরিস্থাপিতৱানহম্| ৱিশ্ৱসিষ্যতি যস্তত্র স জনো ন ত্রপিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 လိခိတံ ယာဒၖၑမ် အာသ္တေ, ပၑျ ပါဒသ္ခလာရ္ထံ ဟိ သီယောနိ ပြသ္တရန္တထာ၊ ဗာဓာကာရဉ္စ ပါၐာဏံ ပရိသ္ထာပိတဝါနဟမ်၊ ဝိၑွသိၐျတိ ယသ္တတြ သ ဇနော န တြပိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 likhitaM yAdRzam AstE, pazya pAdaskhalArthaM hi sIyOni prastarantathA| bAdhAkAranjca pASANaM paristhApitavAnaham| vizvasiSyati yastatra sa janO na trapiSyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 લિખિતં યાદૃશમ્ આસ્તે, પશ્ય પાદસ્ખલાર્થં હિ સીયોનિ પ્રસ્તરન્તથા| બાધાકારઞ્ચ પાષાણં પરિસ્થાપિતવાનહમ્| વિશ્વસિષ્યતિ યસ્તત્ર સ જનો ન ત્રપિષ્યતે|

Ver Capítulo Copiar




रोमियों 9:33
19 Referencias Cruzadas  

तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?


यो जन एतत्पाषाणोपरि पतिष्यति, तं स भंक्ष्यते, किन्त्वयं पाषाणो यस्योपरि पतिष्यति, तं स धूलिवत् चूर्णीकरिष्यति।


हे भ्रातर इस्रायेलीयलोका यत् परित्राणं प्राप्नुवन्ति तदहं मनसाभिलषन् ईश्वरस्य समीपे प्रार्थये।


शास्त्रे यादृशं लिखति विश्वसिष्यति यस्तत्र स जनो न त्रपिष्यते।


प्रत्याशातो व्रीडितत्वं न जायते, यस्माद् अस्मभ्यं दत्तेन पवित्रेणात्मनास्माकम् अन्तःकरणानीश्वरस्य प्रेमवारिणा सिक्तानि।


परन्तु हे भ्रातरः, यद्यहम् इदानीम् अपि त्वक्छेदं प्रचारयेयं तर्हि कुत उपद्रवं भुञ्जिय? तत्कृते क्रुशं निर्ब्बाधम् अभविष्यत्।


तत्र च ममाकाङ्क्षा प्रत्याशा च सिद्धिं गमिष्यति फलतोऽहं केनापि प्रकारेण न लज्जिष्ये किन्तु गते सर्व्वस्मिन् काले यद्वत् तद्वद् इदानीमपि सम्पूर्णोत्साहद्वारा मम शरीरेण ख्रीष्टस्य महिमा जीवने मरणे वा प्रकाशिष्यते।


तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।


अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos