Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 9:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 किन्त्विस्रायेल्लोका व्यवस्थापालनेन पुण्यार्थं यतमानास्तन् नालभन्त।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 কিন্ত্ৱিস্ৰাযেল্লোকা ৱ্যৱস্থাপালনেন পুণ্যাৰ্থং যতমানাস্তন্ নালভন্ত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 কিন্ত্ৱিস্রাযেল্লোকা ৱ্যৱস্থাপালনেন পুণ্যার্থং যতমানাস্তন্ নালভন্ত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ကိန္တွိသြာယေလ္လောကာ ဝျဝသ္ထာပါလနေန ပုဏျာရ္ထံ ယတမာနာသ္တန် နာလဘန္တ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 kintvisrAyEllOkA vyavasthApAlanEna puNyArthaM yatamAnAstan nAlabhanta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 કિન્ત્વિસ્રાયેલ્લોકા વ્યવસ્થાપાલનેન પુણ્યાર્થં યતમાનાસ્તન્ નાલભન્ત|

Ver Capítulo Copiar




रोमियों 9:31
13 Referencias Cruzadas  

अपरञ्च यिशायियोऽतिशयाक्षोभेण कथयामास, यथा, अधि मां यैस्तु नाचेष्टि सम्प्राप्तस्तै र्जनैरहं। अधि मां यै र्न सम्पृष्टं विज्ञातस्तै र्जनैरहं॥


तर्हि किं? इस्रायेलीयलोका यद् अमृगयन्त तन्न प्रापुः। किन्त्वभिरुचितलोकास्तत् प्रापुस्तदन्ये सर्व्व अन्धीभूताः।


अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।


तर्हि कुत्रात्मश्लाघा? सा दूरीकृता; कया व्यवस्थया? किं क्रियारूपव्यवस्थया? इत्थं नहि किन्तु तत् केवलविश्वासरूपया व्यवस्थयैव भवति।


तर्हि व्यवस्था किम् ईश्वरस्य प्रतिज्ञानां विरुद्धा? तन्न भवतु। यस्माद् यदि सा व्यवस्था जीवनदानेसमर्थाभविष्यत् तर्हि व्यवस्थयैव पुण्यलाभोऽभविष्यत्।


धर्म्मोत्साहकारणात् समितेरुपद्रवकारी व्यवस्थातो लभ्ये पुण्ये चानिन्दनीयः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos