Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 8:21 - सत्यवेदः। Sanskrit NT in Devanagari

21 किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 কিন্তু প্ৰাণিগণোঽপি নশ্ৱৰতাধীনৎৱাৎ মুক্তঃ সন্ ঈশ্ৱৰস্য সন্তানানাং পৰমমুক্তিং প্ৰাপ্স্যতীত্যভিপ্ৰাযেণ ৱশীকৰ্ত্ৰা ৱশীচক্ৰে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 কিন্তু প্রাণিগণোঽপি নশ্ৱরতাধীনৎৱাৎ মুক্তঃ সন্ ঈশ্ৱরস্য সন্তানানাং পরমমুক্তিং প্রাপ্স্যতীত্যভিপ্রাযেণ ৱশীকর্ত্রা ৱশীচক্রে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ကိန္တု ပြာဏိဂဏော'ပိ နၑွရတာဓီနတွာတ် မုက္တး သန် ဤၑွရသျ သန္တာနာနာံ ပရမမုက္တိံ ပြာပ္သျတီတျဘိပြာယေဏ ဝၑီကရ္တြာ ဝၑီစကြေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 kintu prANigaNO'pi nazvaratAdhInatvAt muktaH san Izvarasya santAnAnAM paramamuktiM prApsyatItyabhiprAyENa vazIkartrA vazIcakrE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 કિન્તુ પ્રાણિગણોઽપિ નશ્વરતાધીનત્વાત્ મુક્તઃ સન્ ઈશ્વરસ્ય સન્તાનાનાં પરમમુક્તિં પ્રાપ્સ્યતીત્યભિપ્રાયેણ વશીકર્ત્રા વશીચક્રે|

Ver Capítulo Copiar




रोमियों 8:21
8 Referencias Cruzadas  

किन्तु जगतः सृष्टिमारभ्य ईश्वरो निजपवित्रभविष्यद्वादिगणोन यथा कथितवान् तदनुसारेण सर्व्वेषां कार्य्याणां सिद्धिपर्य्यन्तं तेन स्वर्गे वासः कर्त्तव्यः।


यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते।


अपरञ्च तेन ये नियुक्तास्त आहूता अपि ये च तेनाहूतास्ते सपुण्यीकृताः, ये च तेन सपुण्यीकृतास्ते विभवयुक्ताः।


तत्र लिखितमास्ते यथा, ‘आदिपुरुष आदम् जीवत्प्राणी बभूव,’ किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।


स एककृत्वः शब्दो निश्चलविषयाणां स्थितये निर्म्मितानामिव चञ्चलवस्तूनां स्थानान्तरीकरणं प्रकाशयति।


तथापि वयं तस्य प्रतिज्ञानुसारेण धर्म्मस्य वासस्थानं नूतनम् आकाशमण्डलं नूतनं भूमण्डलञ्च प्रतीक्षामहे।


अनन्तरं नवीनम् आकाशमण्डलं नवीना पृथिवी च मया दृष्टे यतः प्रथमम् आकाशमण्डलं प्रथमा पृथिवी च लोपं गते समुद्रो ऽपि ततः परं न विद्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos