Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 7:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 तर्हि वयं किं ब्रूमः? व्यवस्था किं पापजनिका भवति? नेत्थं भवतु। व्यवस्थाम् अविद्यमानायां पापं किम् इत्यहं नावेदं; किञ्च लोभं मा कार्षीरिति चेद् व्यवस्थाग्रन्थे लिखितं नाभविष्यत् तर्हि लोभः किम्भूतस्तदहं नाज्ञास्यं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তৰ্হি ৱযং কিং ব্ৰূমঃ? ৱ্যৱস্থা কিং পাপজনিকা ভৱতি? নেত্থং ভৱতু| ৱ্যৱস্থাম্ অৱিদ্যমানাযাং পাপং কিম্ ইত্যহং নাৱেদং; কিঞ্চ লোভং মা কাৰ্ষীৰিতি চেদ্ ৱ্যৱস্থাগ্ৰন্থে লিখিতং নাভৱিষ্যৎ তৰ্হি লোভঃ কিম্ভূতস্তদহং নাজ্ঞাস্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তর্হি ৱযং কিং ব্রূমঃ? ৱ্যৱস্থা কিং পাপজনিকা ভৱতি? নেত্থং ভৱতু| ৱ্যৱস্থাম্ অৱিদ্যমানাযাং পাপং কিম্ ইত্যহং নাৱেদং; কিঞ্চ লোভং মা কার্ষীরিতি চেদ্ ৱ্যৱস্থাগ্রন্থে লিখিতং নাভৱিষ্যৎ তর্হি লোভঃ কিম্ভূতস্তদহং নাজ্ঞাস্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တရှိ ဝယံ ကိံ ဗြူမး? ဝျဝသ္ထာ ကိံ ပါပဇနိကာ ဘဝတိ? နေတ္ထံ ဘဝတု၊ ဝျဝသ္ထာမ် အဝိဒျမာနာယာံ ပါပံ ကိမ် ဣတျဟံ နာဝေဒံ; ကိဉ္စ လောဘံ မာ ကာရ္ၐီရိတိ စေဒ် ဝျဝသ္ထာဂြန္ထေ လိခိတံ နာဘဝိၐျတ် တရှိ လောဘး ကိမ္ဘူတသ္တဒဟံ နာဇ္ဉာသျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? nEtthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvEdaM; kinjca lObhaM mA kArSIriti cEd vyavasthAgranthE likhitaM nAbhaviSyat tarhi lObhaH kimbhUtastadahaM nAjnjAsyaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તર્હિ વયં કિં બ્રૂમઃ? વ્યવસ્થા કિં પાપજનિકા ભવતિ? નેત્થં ભવતુ| વ્યવસ્થામ્ અવિદ્યમાનાયાં પાપં કિમ્ ઇત્યહં નાવેદં; કિઞ્ચ લોભં મા કાર્ષીરિતિ ચેદ્ વ્યવસ્થાગ્રન્થે લિખિતં નાભવિષ્યત્ તર્હિ લોભઃ કિમ્ભૂતસ્તદહં નાજ્ઞાસ્યં|

Ver Capítulo Copiar




रोमियों 7:7
30 Referencias Cruzadas  

किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः काञ्चन योषितं पश्यति, तर्हि स मनसा तदैव व्यभिचरितवान्।


अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति।


स आगत्य तान् कृषीवलान् हत्वा परेषां हस्तेषु तत्क्षेत्रं समर्पयिष्यति; इति कथां श्रुत्वा ते ऽवदन् एतादृशी घटना न भवतु।


कस्यापि स्वर्णं रूप्यं वस्त्रं वा प्रति मया लोभो न कृतः।


वस्तुतः परदारान् मा गच्छ, नरहत्यां मा कार्षीः, चैर्य्यं मा कार्षीः, मिथ्यासाक्ष्यं मा देहि, लोभं मा कार्षीः, एताः सर्व्वा आज्ञा एताभ्यो भिन्ना या काचिद् आज्ञास्ति सापि स्वसमीपवासिनि स्ववत् प्रेम कुर्व्वित्यनेन वचनेन वेदिता।


अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।


अस्माकम् अन्यायेन यदीश्वरस्य न्यायः प्रकाशते तर्हि किं वदिष्यामः? अहं मानुषाणां कथामिव कथां कथयामि, ईश्वरः समुचितं दण्डं दत्त्वा किम् अन्यायी भविष्यति?


अस्माकं पूर्व्वपुरुष इब्राहीम् कायिकक्रियया किं लब्धवान् एतदधि किं वदिष्यामः?


अधिकन्तु व्यवस्था कोपं जनयति यतो ऽविद्यमानायां व्यवस्थायाम् आज्ञालङ्घनं न सम्भवति।


अधिकन्तु व्यवस्थागमनाद् अपराधस्य बाहुल्यं जातं किन्तु यत्र पापस्य बाहुल्यं तत्रैव तस्माद् अनुग्रहस्य बाहुल्यम् अभवत्।


किन्तु वयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवाम, इति कारणात् किं पापं करिष्यामः? तन्न भवतु।


यतः पापं छिद्रं प्राप्य व्यवस्थितादेशेन मां वञ्चयित्वा तेन माम् अहन्।


तर्हि यत् स्वयं हितकृत् तत् किं मम मृत्युजनकम् अभवत्? नेत्थं भवतु; किन्तु पापं यत् पातकमिव प्रकाशते तथा निदेशेन पापं यदतीव पातकमिव प्रकाशते तदर्थं हितोपायेन मम मरणम् अजनयत्।


यतोऽस्माकं शारीरिकाचरणसमये मरणनिमित्तं फलम् उत्पादयितुं व्यवस्थया दूषितः पापाभिलाषोऽस्माकम् अङ्गेषु जीवन् आसीत्।


किन्तु व्यवस्थया पापं छिद्रं प्राप्यास्माकम् अन्तः सर्व्वविधं कुत्सिताभिलाषम् अजनयत्; यतो व्यवस्थायाम् अविद्यमानायां पापं मृतं।


मृत्योः कण्टकं पापमेव पापस्य च बलं व्यवस्था।


किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं।


अतो वेश्यागमनम् अशुचिक्रिया रागः कुत्सिताभिलाषो देवपूजातुल्यो लोभश्चैतानि र्पािथवपुरुषस्याङ्गानि युष्माभि र्निहन्यन्तां।


ये च भिन्नजातीया लोका ईश्वरं न जानन्ति त इव तत् कामाभिलाषस्याधीनं न करोतु।


यया च वयम् ईश्वरस्य निकटवर्त्तिनो भवाम एतादृशी श्रेष्ठप्रत्याशा संस्थाप्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos