Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 6:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 अपरं वयं यदि तेन संयुक्ताः सन्तः स इव मरणभागिनो जातास्तर्हि स इवोत्थानभागिनोऽपि भविष्यामः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰং ৱযং যদি তেন সংযুক্তাঃ সন্তঃ স ইৱ মৰণভাগিনো জাতাস্তৰ্হি স ইৱোত্থানভাগিনোঽপি ভৱিষ্যামঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরং ৱযং যদি তেন সংযুক্তাঃ সন্তঃ স ইৱ মরণভাগিনো জাতাস্তর্হি স ইৱোত্থানভাগিনোঽপি ভৱিষ্যামঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရံ ဝယံ ယဒိ တေန သံယုက္တား သန္တး သ ဣဝ မရဏဘာဂိနော ဇာတာသ္တရှိ သ ဣဝေါတ္ထာနဘာဂိနော'ပိ ဘဝိၐျာမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparaM vayaM yadi tEna saMyuktAH santaH sa iva maraNabhAginO jAtAstarhi sa ivOtthAnabhAginO'pi bhaviSyAmaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અપરં વયં યદિ તેન સંયુક્તાઃ સન્તઃ સ ઇવ મરણભાગિનો જાતાસ્તર્હિ સ ઇવોત્થાનભાગિનોઽપિ ભવિષ્યામઃ|

Ver Capítulo Copiar




रोमियों 6:5
12 Referencias Cruzadas  

स प्रत्यवदत्, मम स्वर्गस्थः पिता यं कञ्चिदङ्कुरं नारोपयत्, स उत्पाव्द्यते।


अहं युष्मानतियथार्थं वदामि, धान्यबीजं मृत्तिकायां पतित्वा यदि न मृयते तर्ह्येकाकी तिष्ठति किन्तु यदि मृयते तर्हि बहुगुणं फलं फलति।


अस्माकं शरीरे ख्रीष्टस्य जीवनं यत् प्रकाशेत तदर्थं तस्मिन् शरीरे यीशो र्मरणमपि धारयामः।


मज्जने च तेन सार्द्धं श्मशानं प्राप्ताः पुन र्मृतानां मध्यात् तस्योत्थापयितुरीश्वरस्य शक्तेः फलं यो विश्वासस्तद्वारा तस्मिन्नेव मज्जने तेन सार्द्धम् उत्थापिता अभवत।


यदि यूयं ख्रीष्टेन सार्द्धम् उत्थापिता अभवत तर्हि यस्मिन् स्थाने ख्रीष्ट ईश्वरस्य दक्षिणपार्श्वे उपविष्ट आस्ते तस्योर्द्ध्वस्थानस्य विषयान् चेष्टध्वं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos