Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 6:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 प्रभूतरूपेण यद् अनुग्रहः प्रकाशते तदर्थं पापे तिष्ठाम इति वाक्यं किं वयं वदिष्यामः? तन्न भवतु।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 প্ৰভূতৰূপেণ যদ্ অনুগ্ৰহঃ প্ৰকাশতে তদৰ্থং পাপে তিষ্ঠাম ইতি ৱাক্যং কিং ৱযং ৱদিষ্যামঃ? তন্ন ভৱতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 প্রভূতরূপেণ যদ্ অনুগ্রহঃ প্রকাশতে তদর্থং পাপে তিষ্ঠাম ইতি ৱাক্যং কিং ৱযং ৱদিষ্যামঃ? তন্ন ভৱতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပြဘူတရူပေဏ ယဒ် အနုဂြဟး ပြကာၑတေ တဒရ္ထံ ပါပေ တိၐ္ဌာမ ဣတိ ဝါကျံ ကိံ ဝယံ ဝဒိၐျာမး? တန္န ဘဝတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 prabhUtarUpENa yad anugrahaH prakAzatE tadarthaM pApE tiSThAma iti vAkyaM kiM vayaM vadiSyAmaH? tanna bhavatu|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 પ્રભૂતરૂપેણ યદ્ અનુગ્રહઃ પ્રકાશતે તદર્થં પાપે તિષ્ઠામ ઇતિ વાક્યં કિં વયં વદિષ્યામઃ? તન્ન ભવતુ|

Ver Capítulo Copiar




रोमियों 6:1
9 Referencias Cruzadas  

अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?


तर्हि विश्वासेन वयं किं व्यवस्थां लुम्पाम? इत्थं न भवतु वयं व्यवस्थां संस्थापयाम एव।


किन्तु वयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवाम, इति कारणात् किं पापं करिष्यामः? तन्न भवतु।


हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।


यूयं स्वाधीना इवाचरत तथापि दुष्टताया वेषस्वरूपां स्वाधीनतां धारयन्त इव नहि किन्त्वीश्वरस्य दासा इव।


यस्माद् एतद्रूपदण्डप्राप्तये पूर्व्वं लिखिताः केचिज्जना अस्मान् उपसृप्तवन्तः, ते ऽधार्म्मिकलोका अस्माकम् ईश्वरस्यानुग्रहं ध्वजीकृत्य लम्पटताम् आचरन्ति, अद्वितीयो ऽधिपति र्यो ऽस्माकं प्रभु र्यीशुख्रीष्टस्तं नाङ्गीकुर्व्वन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos