Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 5:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 अधिकन्तु व्यवस्थागमनाद् अपराधस्य बाहुल्यं जातं किन्तु यत्र पापस्य बाहुल्यं तत्रैव तस्माद् अनुग्रहस्य बाहुल्यम् अभवत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অধিকন্তু ৱ্যৱস্থাগমনাদ্ অপৰাধস্য বাহুল্যং জাতং কিন্তু যত্ৰ পাপস্য বাহুল্যং তত্ৰৈৱ তস্মাদ্ অনুগ্ৰহস্য বাহুল্যম্ অভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অধিকন্তু ৱ্যৱস্থাগমনাদ্ অপরাধস্য বাহুল্যং জাতং কিন্তু যত্র পাপস্য বাহুল্যং তত্রৈৱ তস্মাদ্ অনুগ্রহস্য বাহুল্যম্ অভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အဓိကန္တု ဝျဝသ္ထာဂမနာဒ် အပရာဓသျ ဗာဟုလျံ ဇာတံ ကိန္တု ယတြ ပါပသျ ဗာဟုလျံ တတြဲဝ တသ္မာဒ် အနုဂြဟသျ ဗာဟုလျမ် အဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અધિકન્તુ વ્યવસ્થાગમનાદ્ અપરાધસ્ય બાહુલ્યં જાતં કિન્તુ યત્ર પાપસ્ય બાહુલ્યં તત્રૈવ તસ્માદ્ અનુગ્રહસ્ય બાહુલ્યમ્ અભવત્|

Ver Capítulo Copiar




रोमियों 5:20
28 Referencias Cruzadas  

तेन ये दण्डद्वयावस्थिते समायातास्तेषाम् एकैको जनो मुद्राचतुर्थांशं प्राप्नोत्।


अतो यूयं यात्वा वचनस्यास्यार्थं शिक्षध्वम्, दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि।यतोऽहं धार्म्मिकान् आह्वातुं नागतोऽस्मि किन्तु मनः परिवर्त्तयितुं पापिन आह्वातुम् आगतोऽस्मि।


अतस्त्वां व्याहरामि, एतस्या बहु पापमक्षम्यत ततो बहु प्रीयते किन्तु यस्याल्पपापं क्षम्यते सोल्पं प्रीयते।


यो जनस्तेनः स केवलं स्तैन्यबधविनाशान् कर्त्तुमेव समायाति किन्त्वहम् आयु र्दातुम् अर्थात् बाहूल्येन तदेव दातुम् आगच्छम्।


तेषां सन्निधिम् आगत्य यद्यहं नाकथयिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना तेषां पापमाच्छादयितुम् उपायो नास्ति।


अधिकन्तु व्यवस्था कोपं जनयति यतो ऽविद्यमानायां व्यवस्थायाम् आज्ञालङ्घनं न सम्भवति।


प्रभूतरूपेण यद् अनुग्रहः प्रकाशते तदर्थं पापे तिष्ठाम इति वाक्यं किं वयं वदिष्यामः? तन्न भवतु।


युष्माकम् उपरि पापस्याधिपत्यं पुन र्न भविष्यति, यस्माद् यूयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos