Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 5:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु पापकर्म्मणो यादृशो भावस्तादृग् दानकर्म्मणो भावो न भवति यत एकस्य जनस्यापराधेन यदि बहूनां मरणम् अघटत तथापीश्वरानुग्रहस्तदनुग्रहमूलकं दानञ्चैकेन जनेनार्थाद् यीशुना ख्रीष्टेन बहुषु बाहुल्यातिबाहुल्येन फलति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু পাপকৰ্ম্মণো যাদৃশো ভাৱস্তাদৃগ্ দানকৰ্ম্মণো ভাৱো ন ভৱতি যত একস্য জনস্যাপৰাধেন যদি বহূনাং মৰণম্ অঘটত তথাপীশ্ৱৰানুগ্ৰহস্তদনুগ্ৰহমূলকং দানঞ্চৈকেন জনেনাৰ্থাদ্ যীশুনা খ্ৰীষ্টেন বহুষু বাহুল্যাতিবাহুল্যেন ফলতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু পাপকর্ম্মণো যাদৃশো ভাৱস্তাদৃগ্ দানকর্ম্মণো ভাৱো ন ভৱতি যত একস্য জনস্যাপরাধেন যদি বহূনাং মরণম্ অঘটত তথাপীশ্ৱরানুগ্রহস্তদনুগ্রহমূলকং দানঞ্চৈকেন জনেনার্থাদ্ যীশুনা খ্রীষ্টেন বহুষু বাহুল্যাতিবাহুল্যেন ফলতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ပါပကရ္မ္မဏော ယာဒၖၑော ဘာဝသ္တာဒၖဂ် ဒါနကရ္မ္မဏော ဘာဝေါ န ဘဝတိ ယတ ဧကသျ ဇနသျာပရာဓေန ယဒိ ဗဟူနာံ မရဏမ် အဃဋတ တထာပီၑွရာနုဂြဟသ္တဒနုဂြဟမူလကံ ဒါနဉ္စဲကေန ဇနေနာရ္ထာဒ် ယီၑုနာ ခြီၐ္ဋေန ဗဟုၐု ဗာဟုလျာတိဗာဟုလျေန ဖလတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu pApakarmmaNO yAdRzO bhAvastAdRg dAnakarmmaNO bhAvO na bhavati yata Ekasya janasyAparAdhEna yadi bahUnAM maraNam aghaTata tathApIzvarAnugrahastadanugrahamUlakaM dAnanjcaikEna janEnArthAd yIzunA khrISTEna bahuSu bAhulyAtibAhulyEna phalati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 કિન્તુ પાપકર્મ્મણો યાદૃશો ભાવસ્તાદૃગ્ દાનકર્મ્મણો ભાવો ન ભવતિ યત એકસ્ય જનસ્યાપરાધેન યદિ બહૂનાં મરણમ્ અઘટત તથાપીશ્વરાનુગ્રહસ્તદનુગ્રહમૂલકં દાનઞ્ચૈકેન જનેનાર્થાદ્ યીશુના ખ્રીષ્ટેન બહુષુ બાહુલ્યાતિબાહુલ્યેન ફલતિ|

Ver Capítulo Copiar




रोमियों 5:15
20 Referencias Cruzadas  

इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।


यस्मादनेकेषां पापमर्षणाय पातितं यन्मन्नूत्ननियमरूपशोणितं तदेतत्।


ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।


ततो यीशुरवदद् ईश्वरस्य यद्दानं तत्कीदृक् पानीयं पातुं मह्यं देहि य इत्थं त्वां याचते स वा क इति चेदज्ञास्यथास्तर्हि तमयाचिष्यथाः स च तुभ्यममृतं तोयमदास्यत्।


प्रभो र्यीशुख्रीष्टस्यानुग्रहेण ते यथा वयमपि तथा परित्राणं प्राप्तुम् आशां कुर्म्मः।


तथा सति, एकेन मानुषेण पापं पापेन च मरणं जगतीं प्राविशत् अपरं सर्व्वेषां पापित्वात् सर्व्वे मानुषा मृते र्निघ्ना अभवत्।


यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते।


वयं ख्रीष्टस्य प्रेम्ना समाकृष्यामहे यतः सर्व्वेषां विनिमयेन यद्येको जनोऽम्रियत तर्हि ते सर्व्वे मृता इत्यास्माभि र्बुध्यते।


अपरम् ईश्वरस्यानिर्व्वचनीयदानात् स धन्यो भूयात्।


यूयम् अनुग्रहाद् विश्वासेन परित्राणं प्राप्ताः, तच्च युष्मन्मूलकं नहि किन्त्वीश्वरस्यैव दानं,


तथापि दिव्यदूतगणेभ्यो यः किञ्चिन् न्यूनीकृतोऽभवत् तं यीशुं मृत्युभोगहेतोस्तेजोगौरवरूपेण किरीटेन विभूषितं पश्यामः, यत ईश्वरस्यानुग्रहात् स सर्व्वेषां कृते मृत्युम् अस्वदत।


स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं।


तच्च साक्ष्यमिदं यद् ईश्वरो ऽस्मभ्यम् अनन्तजीवनं दत्तवान् तच्च जीवनं तस्य पुत्रे विद्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos