Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 3:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 इत्थं न भवतु, तथा सतीश्वरः कथं जगतो विचारयिता भविष्यति?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ইত্থং ন ভৱতু, তথা সতীশ্ৱৰঃ কথং জগতো ৱিচাৰযিতা ভৱিষ্যতি?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ইত্থং ন ভৱতু, তথা সতীশ্ৱরঃ কথং জগতো ৱিচারযিতা ভৱিষ্যতি?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဣတ္ထံ န ဘဝတု, တထာ သတီၑွရး ကထံ ဇဂတော ဝိစာရယိတာ ဘဝိၐျတိ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 itthaM na bhavatu, tathA satIzvaraH kathaM jagatO vicArayitA bhaviSyati?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 ઇત્થં ન ભવતુ, તથા સતીશ્વરઃ કથં જગતો વિચારયિતા ભવિષ્યતિ?

Ver Capítulo Copiar




रोमियों 3:6
13 Referencias Cruzadas  

स आगत्य तान् कृषीवलान् हत्वा परेषां हस्तेषु तत्क्षेत्रं समर्पयिष्यति; इति कथां श्रुत्वा ते ऽवदन् एतादृशी घटना न भवतु।


यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।


यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।


तर्हि विश्वासेन वयं किं व्यवस्थां लुम्पाम? इत्थं न भवतु वयं व्यवस्थां संस्थापयाम एव।


केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos