Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 3:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 वर्त्तमानकालीयमपि स्वयाथार्थ्यं तेन प्रकाश्यते, अपरं यीशौ विश्वासिनं सपुण्यीकुर्व्वन्नपि स याथार्थिकस्तिष्ठति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ৱৰ্ত্তমানকালীযমপি স্ৱযাথাৰ্থ্যং তেন প্ৰকাশ্যতে, অপৰং যীশৌ ৱিশ্ৱাসিনং সপুণ্যীকুৰ্ৱ্ৱন্নপি স যাথাৰ্থিকস্তিষ্ঠতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ৱর্ত্তমানকালীযমপি স্ৱযাথার্থ্যং তেন প্রকাশ্যতে, অপরং যীশৌ ৱিশ্ৱাসিনং সপুণ্যীকুর্ৱ্ৱন্নপি স যাথার্থিকস্তিষ্ঠতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဝရ္တ္တမာနကာလီယမပိ သွယာထာရ္ထျံ တေန ပြကာၑျတေ, အပရံ ယီၑော် ဝိၑွာသိနံ သပုဏျီကုရွွန္နပိ သ ယာထာရ္ထိကသ္တိၐ္ဌတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 varttamAnakAlIyamapi svayAthArthyaM tEna prakAzyatE, aparaM yIzau vizvAsinaM sapuNyIkurvvannapi sa yAthArthikastiSThati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 વર્ત્તમાનકાલીયમપિ સ્વયાથાર્થ્યં તેન પ્રકાશ્યતે, અપરં યીશૌ વિશ્વાસિનં સપુણ્યીકુર્વ્વન્નપિ સ યાથાર્થિકસ્તિષ્ઠતિ|

Ver Capítulo Copiar




रोमियों 3:26
16 Referencias Cruzadas  

अथ बालकः शरीरेण बुद्ध्या च वर्द्धितुमारेभे; अपरञ्च स इस्रायेलो वंशीयलोकानां समीपे यावन्न प्रकटीभूतस्तास्तावत् प्रान्तरे न्यवसत्।


यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते,


तर्हि कुत्रात्मश्लाघा? सा दूरीकृता; कया व्यवस्थया? किं क्रियारूपव्यवस्थया? इत्थं नहि किन्तु तत् केवलविश्वासरूपया व्यवस्थयैव भवति।


यस्माद् एक ईश्वरो विश्वासात् त्वक्छेदिनो विश्वासेनात्वक्छेदिनश्च सपुण्यीकरिष्यति।


किन्तु यः पापिनं सपुण्यीकरोति तस्मिन् विश्वासिनः कर्म्महीनस्य जनस्य यो विश्वासः स पुण्यार्थं गण्यो भवति।


ईश्वरस्याभिरुचितेषु केन दोष आरोपयिष्यते? य ईश्वरस्तान् पुण्यवत इव गणयति किं तेन?


ईश्वरदासस्य मूससो गीतं मेषशावकस्य च गीतं गायन्तो वदन्ति, यथा, सर्व्वशक्तिविशिष्टस्त्वं हे प्रभो परमेश्वर।त्वदीयसर्व्वकर्म्माणि महान्ति चाद्भुतानि च। सर्व्वपुण्यवतां राजन् मार्गा न्याय्या ऋताश्च ते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos