Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 2:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 यदि व्यवस्थां पालयसि तर्हि तव त्वक्छेदक्रिया सफला भवति; यति व्यवस्थां लङ्घसे तर्हि तव त्वक्छेदोऽत्वक्छेदो भविष्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যদি ৱ্যৱস্থাং পালযসি তৰ্হি তৱ ৎৱক্ছেদক্ৰিযা সফলা ভৱতি; যতি ৱ্যৱস্থাং লঙ্ঘসে তৰ্হি তৱ ৎৱক্ছেদোঽৎৱক্ছেদো ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যদি ৱ্যৱস্থাং পালযসি তর্হি তৱ ৎৱক্ছেদক্রিযা সফলা ভৱতি; যতি ৱ্যৱস্থাং লঙ্ঘসে তর্হি তৱ ৎৱক্ছেদোঽৎৱক্ছেদো ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယဒိ ဝျဝသ္ထာံ ပါလယသိ တရှိ တဝ တွက္ဆေဒကြိယာ သဖလာ ဘဝတိ; ယတိ ဝျဝသ္ထာံ လင်္ဃသေ တရှိ တဝ တွက္ဆေဒေါ'တွက္ဆေဒေါ ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yadi vyavasthAM pAlayasi tarhi tava tvakchEdakriyA saphalA bhavati; yati vyavasthAM lagghasE tarhi tava tvakchEdO'tvakchEdO bhaviSyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 યદિ વ્યવસ્થાં પાલયસિ તર્હિ તવ ત્વક્છેદક્રિયા સફલા ભવતિ; યતિ વ્યવસ્થાં લઙ્ઘસે તર્હિ તવ ત્વક્છેદોઽત્વક્છેદો ભવિષ્યતિ|

Ver Capítulo Copiar




रोमियों 2:25
16 Referencias Cruzadas  

हे अनाज्ञाग्राहका अन्तःकरणे श्रवणे चापवित्रलोकाः यूयम् अनवरतं पवित्रस्यात्मनः प्रातिकूल्यम् आचरथ, युष्माकं पूर्व्वपुरुषा यादृशा यूयमपि तादृशाः।


व्यवस्थाश्रोतार ईश्वरस्य समीपे निष्पापा भविष्यन्तीति नहि किन्तु व्यवस्थाचारिण एव सपुण्या भविष्यन्ति।


यस्त्वं व्यवस्थां श्लाघसे स त्वं किं व्यवस्थाम् अवमत्य नेश्वरं सम्मन्यसे?


यतो व्यवस्थाशास्त्रादिष्टधर्म्मकर्म्माचारी पुमान् अत्वक्छेदी सन्नपि किं त्वक्छेदिनां मध्ये न गणयिष्यते?


किन्तु लब्धशास्त्रश्छिन्नत्वक् च त्वं यदि व्यवस्थालङ्घनं करोषि तर्हि व्यवस्थापालकाः स्वाभाविकाच्छिन्नत्वचो लोकास्त्वां किं न दूषयिष्यन्ति?


तस्माद् यो बाह्ये यिहूदी स यिहूदी नहि तथाङ्गस्य यस्त्वक्छेदः स त्वक्छेदो नहि;


त्वक्छेदः सारो नहि तद्वदत्वक्छेदोऽपि सारो नहि किन्त्वीश्वरस्याज्ञानां पालनमेव।


ते त्वक्छेदग्राहिणोऽपि व्यवस्थां न पालयन्ति किन्तु युष्मच्छरीरात् श्लाघालाभार्थं युष्माकं त्वक्छेदम् इच्छन्ति।


ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु नवीना सृष्टिरेव गुणयुक्ता।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos