Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 2:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 तेषां मनसि साक्षिस्वरूपे सति तेषां वितर्केषु च कदा तान् दोषिणः कदा वा निर्दोषान् कृतवत्सु ते स्वान्तर्लिखितस्य व्यवस्थाशास्त्रस्य प्रमाणं स्वयमेव ददति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তেষাং মনসি সাক্ষিস্ৱৰূপে সতি তেষাং ৱিতৰ্কেষু চ কদা তান্ দোষিণঃ কদা ৱা নিৰ্দোষান্ কৃতৱৎসু তে স্ৱান্তৰ্লিখিতস্য ৱ্যৱস্থাশাস্ত্ৰস্য প্ৰমাণং স্ৱযমেৱ দদতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তেষাং মনসি সাক্ষিস্ৱরূপে সতি তেষাং ৱিতর্কেষু চ কদা তান্ দোষিণঃ কদা ৱা নির্দোষান্ কৃতৱৎসু তে স্ৱান্তর্লিখিতস্য ৱ্যৱস্থাশাস্ত্রস্য প্রমাণং স্ৱযমেৱ দদতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တေၐာံ မနသိ သာက္ၐိသွရူပေ သတိ တေၐာံ ဝိတရ္ကေၐု စ ကဒါ တာန် ဒေါၐိဏး ကဒါ ဝါ နိရ္ဒောၐာန် ကၖတဝတ္သု တေ သွာန္တရ္လိခိတသျ ဝျဝသ္ထာၑာသ္တြသျ ပြမာဏံ သွယမေဝ ဒဒတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tESAM manasi sAkSisvarUpE sati tESAM vitarkESu ca kadA tAn dOSiNaH kadA vA nirdOSAn kRtavatsu tE svAntarlikhitasya vyavasthAzAstrasya pramANaM svayamEva dadati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તેષાં મનસિ સાક્ષિસ્વરૂપે સતિ તેષાં વિતર્કેષુ ચ કદા તાન્ દોષિણઃ કદા વા નિર્દોષાન્ કૃતવત્સુ તે સ્વાન્તર્લિખિતસ્ય વ્યવસ્થાશાસ્ત્રસ્ય પ્રમાણં સ્વયમેવ દદતિ|

Ver Capítulo Copiar




रोमियों 2:15
18 Referencias Cruzadas  

तां कथं श्रुत्वा ते स्वस्वमनसि प्रबोधं प्राप्य ज्येष्ठानुक्रमं एकैकशः सर्व्वे बहिरगच्छन् ततो यीशुरेकाकी तयक्त्तोभवत् मध्यस्थाने दण्डायमाना सा योषा च स्थिता।


सभासद्लोकान् प्रति पौलोऽनन्यदृष्ट्या पश्यन् अकथयत्, हे भ्रातृगणा अद्य यावत् सरलेन सर्व्वान्तःकरणेनेश्वरस्य साक्षाद् आचरामि।


ईश्वरस्य मानवानाञ्च समीपे यथा निर्दोषो भवामि तदर्थं सततं यत्नवान् अस्मि।


यतो ऽलब्धव्यवस्थाशास्त्रा भिन्नदेशीयलोका यदि स्वभावतो व्यवस्थानुरूपान् आचारान् कुर्व्वन्ति तर्ह्यलब्धशास्त्राः सन्तोऽपि ते स्वेषां व्यवस्थाशास्त्रमिव स्वयमेव भवन्ति।


किन्तु लब्धशास्त्रश्छिन्नत्वक् च त्वं यदि व्यवस्थालङ्घनं करोषि तर्हि व्यवस्थापालकाः स्वाभाविकाच्छिन्नत्वचो लोकास्त्वां किं न दूषयिष्यन्ति?


अहं काञ्चिद् कल्पितां कथां न कथयामि, ख्रीष्टस्य साक्षात् सत्यमेव ब्रवीमि पवित्रस्यात्मनः साक्षान् मदीयं मन एतत् साक्ष्यं ददाति।


अपरञ्च संसारमध्ये विशेषतो युष्मन्मध्ये वयं सांसारिक्या धिया नहि किन्त्वीश्वरस्यानुग्रहेणाकुटिलताम् ईश्वरीयसारल्यञ्चाचरितवन्तोऽत्रास्माकं मनो यत् प्रमाणं ददाति तेन वयं श्लाघामहे।


अतएव प्रभो र्भयानकत्वं विज्ञाय वयं मनुजान् अनुनयामः किञ्चेश्वरस्य गोचरे सप्रकाशा भवामः, युष्माकं संवेदगोचरेऽपि सप्रकाशा भवाम इत्याशंसामहे।


कठोरमनसां कापट्याद् अनृतवादिनां विवाहनिषेधकानां भक्ष्यविशेषनिषेधकानाञ्च


शुचीनां कृते सर्व्वाण्येव शुचीनि भवन्ति किन्तु कलङ्कितानाम् अविश्वासिनाञ्च कृते शुचि किमपि न भवति यतस्तेषां बुद्धयः संवेदाश्च कलङ्किताः सन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos