Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 16:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 अपरम् एतत्पत्रलेखकस्तर्त्तियनामाहमपि प्रभो र्नाम्ना युष्मान् नमस्करोमि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অপৰম্ এতৎপত্ৰলেখকস্তৰ্ত্তিযনামাহমপি প্ৰভো ৰ্নাম্না যুষ্মান্ নমস্কৰোমি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অপরম্ এতৎপত্রলেখকস্তর্ত্তিযনামাহমপি প্রভো র্নাম্না যুষ্মান্ নমস্করোমি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အပရမ် ဧတတ္ပတြလေခကသ္တရ္တ္တိယနာမာဟမပိ ပြဘော ရ္နာမ္နာ ယုၐ္မာန် နမသ္ကရောမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 aparam EtatpatralEkhakastarttiyanAmAhamapi prabhO rnAmnA yuSmAn namaskarOmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 અપરમ્ એતત્પત્રલેખકસ્તર્ત્તિયનામાહમપિ પ્રભો ર્નામ્ના યુષ્માન્ નમસ્કરોમિ|

Ver Capítulo Copiar




रोमियों 16:22
7 Referencias Cruzadas  

तथा प्रभौ मत्प्रियतमम् आम्प्लियमपि मम नमस्कारं ज्ञापयध्वं।


पौलोऽहं स्वकरलिखितं नमस्कृतिं युष्मान् वेदये।


हे भ्रातरः, अहं स्वहस्तेन युष्मान् प्रति कियद्वृहत् पत्रं लिखितवान् तद् युष्माभि र्दृश्यतां।


वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।


अहं पौलः स्वहस्ताक्षरेण युष्मान् नमस्कारं ज्ञापयामि यूयं मम बन्धनं स्मरत। युष्मान् प्रत्यनुग्रहो भूयात्। आमेन।


नमस्कार एष पौलस्य मम करेण लिखितोऽभूत् सर्व्वस्मिन् पत्र एतन्मम चिह्नम् एतादृशैरक्षरै र्मया लिख्यते।


अहं तत् परिशोत्स्यामि, एतत् पौलोऽहं स्वहस्तेन लिखामि, यतस्त्वं स्वप्राणान् अपि मह्यं धारयसि तद् वक्तुं नेच्छामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos