Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 16:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 अपरं प्रभोः सेवायां परिश्रमकारिण्यौ त्रुफेनात्रुफोषे मम नमस्कारं वदत, तथा प्रभोः सेवायाम् अत्यन्तं परिश्रमकारिणी या प्रिया पर्षिस्तां नमस्कारं ज्ञापयध्वं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰং প্ৰভোঃ সেৱাযাং পৰিশ্ৰমকাৰিণ্যৌ ত্ৰুফেনাত্ৰুফোষে মম নমস্কাৰং ৱদত, তথা প্ৰভোঃ সেৱাযাম্ অত্যন্তং পৰিশ্ৰমকাৰিণী যা প্ৰিযা পৰ্ষিস্তাং নমস্কাৰং জ্ঞাপযধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপরং প্রভোঃ সেৱাযাং পরিশ্রমকারিণ্যৌ ত্রুফেনাত্রুফোষে মম নমস্কারং ৱদত, তথা প্রভোঃ সেৱাযাম্ অত্যন্তং পরিশ্রমকারিণী যা প্রিযা পর্ষিস্তাং নমস্কারং জ্ঞাপযধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရံ ပြဘေား သေဝါယာံ ပရိၑြမကာရိဏျော် တြုဖေနာတြုဖောၐေ မမ နမသ္ကာရံ ဝဒတ, တထာ ပြဘေား သေဝါယာမ် အတျန္တံ ပရိၑြမကာရိဏီ ယာ ပြိယာ ပရ္ၐိသ္တာံ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 aparaM prabhOH sEvAyAM parizramakAriNyau truphEnAtruphOSE mama namaskAraM vadata, tathA prabhOH sEvAyAm atyantaM parizramakAriNI yA priyA parSistAM namaskAraM jnjApayadhvaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 અપરં પ્રભોઃ સેવાયાં પરિશ્રમકારિણ્યૌ ત્રુફેનાત્રુફોષે મમ નમસ્કારં વદત, તથા પ્રભોઃ સેવાયામ્ અત્યન્તં પરિશ્રમકારિણી યા પ્રિયા પર્ષિસ્તાં નમસ્કારં જ્ઞાપયધ્વં|

Ver Capítulo Copiar




रोमियों 16:12
14 Referencias Cruzadas  

अपरं यूयं यदि केवलं स्वीयभ्रातृत्वेन नमत, तर्हि किं महत् कर्म्म कुरुथ? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?


क्षेत्रं प्रत्यपरान् छेदकान् प्रहेतुं शस्यस्वामिनं प्रार्थयध्वम्।


अपरं मम ज्ञातिं हेरोदियोनं मम नमस्कारं वदत, तथा नार्किसस्य परिवाराणां मध्ये ये प्रभुमाश्रितास्तान् मम नमस्कारं वदत।


अपरं प्रभोरभिरुचितं रूफं मम धर्म्ममाता या तस्य माता तामपि नमस्कारं वदत।


यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।


अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।


अतो यूयमपि तादृशलोकानाम् अस्मत्सहायानां श्रमकारिणाञ्च सर्व्वेषां वश्या भवत।


एतदर्थं तस्य या शक्तिः प्रबलरूपेण मम मध्ये प्रकाशते तयाहं यतमानः श्राभ्यामि।


ख्रीष्टस्य दासो यो युष्मद्देशीय इपफ्राः स युष्मान् नमस्कारं ज्ञापयति यूयञ्चेश्वरस्य सर्व्वस्मिन् मनोऽभिलाषे यत् सिद्धाः पूर्णाश्च भवेत तदर्थं स नित्यं प्रार्थनया युष्माकं कृते यतते।


अस्माकं तातस्येश्वरस्य साक्षात् प्रभौ यीशुख्रीष्टे युष्माकं विश्वासेन यत् कार्य्यं प्रेम्ना यः परिश्रमः प्रत्याशया च या तितिक्षा जायते


यतो हेतोः सर्व्वमानवानां विशेषतो विश्वासिनां त्राता योऽमर ईश्वरस्तस्मिन् वयं विश्वसामः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos