Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 15:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 तदर्थं यूयं मत्कृत ईश्वराय प्रार्थयमाणा यतध्वं तेनाहम् ईश्वरेच्छया सानन्दं युष्मत्समीपं गत्वा युष्माभिः सहितः प्राणान् आप्यायितुं पारयिष्यामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদৰ্থং যূযং মৎকৃত ঈশ্ৱৰায প্ৰাৰ্থযমাণা যতধ্ৱং তেনাহম্ ঈশ্ৱৰেচ্ছযা সানন্দং যুষ্মৎসমীপং গৎৱা যুষ্মাভিঃ সহিতঃ প্ৰাণান্ আপ্যাযিতুং পাৰযিষ্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদর্থং যূযং মৎকৃত ঈশ্ৱরায প্রার্থযমাণা যতধ্ৱং তেনাহম্ ঈশ্ৱরেচ্ছযা সানন্দং যুষ্মৎসমীপং গৎৱা যুষ্মাভিঃ সহিতঃ প্রাণান্ আপ্যাযিতুং পারযিষ্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒရ္ထံ ယူယံ မတ္ကၖတ ဤၑွရာယ ပြာရ္ထယမာဏာ ယတဓွံ တေနာဟမ် ဤၑွရေစ္ဆယာ သာနန္ဒံ ယုၐ္မတ္သမီပံ ဂတွာ ယုၐ္မာဘိး သဟိတး ပြာဏာန် အာပျာယိတုံ ပါရယိၐျာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadarthaM yUyaM matkRta IzvarAya prArthayamANA yatadhvaM tEnAham IzvarEcchayA sAnandaM yuSmatsamIpaM gatvA yuSmAbhiH sahitaH prANAn ApyAyituM pArayiSyAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 તદર્થં યૂયં મત્કૃત ઈશ્વરાય પ્રાર્થયમાણા યતધ્વં તેનાહમ્ ઈશ્વરેચ્છયા સાનન્દં યુષ્મત્સમીપં ગત્વા યુષ્માભિઃ સહિતઃ પ્રાણાન્ આપ્યાયિતું પારયિષ્યામિ|

Ver Capítulo Copiar




रोमियों 15:32
18 Referencias Cruzadas  

यिरूशालमि आगाम्युत्सवपालनार्थं मया गमनीयं; पश्चाद् ईश्वरेच्छायां जातायां युष्माकं समीपं प्रत्यागमिष्यामि। ततः परं स तै र्विसृष्टः सन् जलपथेन इफिषनगरात् प्रस्थितवान्।


जलपथेनास्माकम् इतोलियादेशं प्रति यात्रायां निश्चितायां सत्यां ते यूलियनाम्नो महाराजस्य संघातान्तर्गतस्य सेनापतेः समीपे पौलं तदन्यान् कतिनयजनांश्च समार्पयन्।


युष्मत्समीपे ममागमनसमये ख्रीष्टस्य सुसंवादस्य पूर्णवरेण सम्बलितः सन् अहम् आगमिष्यामि इति मया ज्ञायते।


तै र्युष्माकं मम च मनांस्याप्यायितानि। तस्मात् तादृशा लोका युष्माभिः सम्मन्तव्याः।


किन्तु यदि प्रभेरिच्छा भवति तर्ह्यहमविलम्बं युष्मत्समीपमुपस्थाय तेषां दर्पध्मातानां लोकानां वाचं ज्ञास्यामीति नहि सामर्थ्यमेव ज्ञास्यामि।


उक्तकारणाद् वयं सान्त्वनां प्राप्ताः; ताञ्च सान्त्वनां विनावरो महाह्लादस्तीतस्याह्लादादस्माभि र्लब्धः, यतस्तस्यात्मा सर्व्वै र्युष्माभिस्तृप्तः।


प्रभुरनीषिफरस्य परिवारान् प्रति कृपां विदधातु यतः स पुनः पुन र्माम् आप्यायितवान्


भो भ्रातः, प्रभोः कृते मम वाञ्छां पूरय ख्रीष्टस्य कृते मम प्राणान् आप्यायय।


हे भ्रातः, त्वया पवित्रलोकानां प्राण आप्यायिता अभवन् एतस्मात् तव प्रेम्नास्माकं महान् आनन्दः सान्त्वना च जातः।


तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos