Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 15:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 यतः ख्रीष्टोऽपि निजेष्टाचारं नाचरितवान्, यथा लिखितम् आस्ते, त्वन्निन्दकगणस्यैव निन्दाभि र्निन्दितोऽस्म्यहं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতঃ খ্ৰীষ্টোঽপি নিজেষ্টাচাৰং নাচৰিতৱান্, যথা লিখিতম্ আস্তে, ৎৱন্নিন্দকগণস্যৈৱ নিন্দাভি ৰ্নিন্দিতোঽস্ম্যহং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতঃ খ্রীষ্টোঽপি নিজেষ্টাচারং নাচরিতৱান্, যথা লিখিতম্ আস্তে, ৎৱন্নিন্দকগণস্যৈৱ নিন্দাভি র্নিন্দিতোঽস্ম্যহং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတး ခြီၐ္ဋော'ပိ နိဇေၐ္ဋာစာရံ နာစရိတဝါန်, ယထာ လိခိတမ် အာသ္တေ, တွန္နိန္ဒကဂဏသျဲဝ နိန္ဒာဘိ ရ္နိန္ဒိတော'သ္မျဟံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yataH khrISTO'pi nijESTAcAraM nAcaritavAn, yathA likhitam AstE, tvannindakagaNasyaiva nindAbhi rninditO'smyahaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 યતઃ ખ્રીષ્ટોઽપિ નિજેષ્ટાચારં નાચરિતવાન્, યથા લિખિતમ્ આસ્તે, ત્વન્નિન્દકગણસ્યૈવ નિન્દાભિ ર્નિન્દિતોઽસ્મ્યહં|

Ver Capítulo Copiar




रोमियों 15:3
19 Referencias Cruzadas  

यदि शिष्यो निजगुरो र्दासश्च स्वप्रभोः समानो भवति तर्हि तद् यथेष्टं। चेत्तैर्गृहपतिर्भूतराज उच्यते, तर्हि परिवाराः किं तथा न वक्ष्यन्ते?


ततः स किञ्चिद्दूरं गत्वाधोमुखः पतन् प्रार्थयाञ्चक्रे, हे मत्पितर्यदि भवितुं शक्नोति, तर्हि कंसोऽयं मत्तो दूरं यातु; किन्तु मदिच्छावत् न भवतु, त्वदिच्छावद् भवतु।


स द्वितीयवारं प्रार्थयाञ्चक्रे, हे मत्तात, न पीते यदि कंसमिदं मत्तो दूरं यातुं न शक्नोति, तर्हि त्वदिच्छावद् भवतु।


यौ स्तेनौ साकं तेन क्रुशेन विद्धौ तौ तद्वदेव तं निनिन्दतुः।


अहं यथा पितुराज्ञा गृहीत्वा तस्य प्रेमभाजनं तिष्ठामि तथैव यूयमपि यदि ममाज्ञा गुह्लीथ तर्हि मम प्रेमभाजनानि स्थास्यथ।


यादृशानि कर्म्माणि केनापि कदापि नाक्रियन्त तादृशानि कर्म्माणि यदि तेषां साक्षाद् अहं नाकरिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना ते दृष्ट्वापि मां मम पितरञ्चार्त्तीयन्त।


यीशुरवोचत् मत्प्रेरकस्याभिमतानुरूपकरणं तस्यैव कर्म्मसिद्धिकारणञ्च मम भक्ष्यं।


अहं स्वयं किमपि कर्त्तुं न शक्नोमि यथा शुणोमि तथा विचारयामि मम विचारञ्च न्याय्यः यतोहं स्वीयाभीष्टं नेहित्वा मत्प्रेरयितुः पितुरिष्टम् ईहे।


निजाभिमतं साधयितुं न हि किन्तु प्रेरयितुरभिमतं साधयितुं स्वर्गाद् आगतोस्मि।


मत्प्रेरयिता पिता माम् एकाकिनं न त्यजति स मया सार्द्धं तिष्ठति यतोहं तदभिमतं कर्म्म सदा करोमि।


यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।


ख्रीष्टस्य यीशो र्यादृशः स्वभावो युष्माकम् अपि तादृशो भवतु।


इत्थं नरमूर्त्तिम् आश्रित्य नम्रतां स्वीकृत्य मृत्योरर्थतः क्रुशीयमृत्योरेव भोगायाज्ञाग्राही बभूव।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos