Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 15:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 अतो मया तत् कर्म्म साधयित्वा तस्मिन् फले तेभ्यः समर्पिते युष्मन्मध्येन स्पानियादेशो गमिष्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অতো মযা তৎ কৰ্ম্ম সাধযিৎৱা তস্মিন্ ফলে তেভ্যঃ সমৰ্পিতে যুষ্মন্মধ্যেন স্পানিযাদেশো গমিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অতো মযা তৎ কর্ম্ম সাধযিৎৱা তস্মিন্ ফলে তেভ্যঃ সমর্পিতে যুষ্মন্মধ্যেন স্পানিযাদেশো গমিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတော မယာ တတ် ကရ္မ္မ သာဓယိတွာ တသ္မိန် ဖလေ တေဘျး သမရ္ပိတေ ယုၐ္မန္မဓျေန သ္ပာနိယာဒေၑော ဂမိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 atO mayA tat karmma sAdhayitvA tasmin phalE tEbhyaH samarpitE yuSmanmadhyEna spAniyAdEzO gamiSyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 અતો મયા તત્ કર્મ્મ સાધયિત્વા તસ્મિન્ ફલે તેભ્યઃ સમર્પિતે યુષ્મન્મધ્યેન સ્પાનિયાદેશો ગમિષ્યતે|

Ver Capítulo Copiar




रोमियों 15:28
9 Referencias Cruzadas  

ततस्ते गत्वा तद्दूारपाषाणं मुद्राङ्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः।


किन्तु यो गृह्लाति स ईश्वरस्य सत्यवादित्वं मुद्राङ्गितं करोति।


सर्व्वेष्वेतेषु कर्म्मसु सम्पन्नेषु सत्सु पौलो माकिदनियाखायादेशाभ्यां यिरूशालमं गन्तुं मतिं कृत्वा कथितवान् तत्स्थानं यात्रायां कृतायां सत्यां मया रोमानगरं द्रष्टव्यं।


स्पानियादेशगमनकालेऽहं युष्मन्मध्येन गच्छन् युष्मान् आलोकिष्ये, ततः परं युष्मत्सम्भाषणेन तृप्तिं परिलभ्य तद्देशगमनार्थं युष्माभि र्विसर्जयिष्ये, ईदृशी मदीया प्रत्याशा विद्यते।


अहं यद् दानं मृगये तन्नहि किन्तु युष्माकं लाभवर्द्धकं फलं मृगये।


सा यद्वत् कृस्नं जगद् अभिगच्छति तद्वद् युष्मान् अप्यभ्यगमत्, यूयञ्च यद् दिनम् आरभ्येश्वरस्यानुग्रहस्य वार्त्तां श्रुत्वा सत्यरूपेण ज्ञातवन्तस्तदारभ्य युष्माकं मध्येऽपि फलति वर्द्धते च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos