Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 14:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 भक्ष्यार्थम् ईश्वरस्य कर्म्मणो हानिं मा जनयत; सर्व्वं वस्तु पवित्रमिति सत्यं तथापि यो जनो यद् भुक्त्वा विघ्नं लभते तदर्थं तद् भद्रं नहि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ভক্ষ্যাৰ্থম্ ঈশ্ৱৰস্য কৰ্ম্মণো হানিং মা জনযত; সৰ্ৱ্ৱং ৱস্তু পৱিত্ৰমিতি সত্যং তথাপি যো জনো যদ্ ভুক্ত্ৱা ৱিঘ্নং লভতে তদৰ্থং তদ্ ভদ্ৰং নহি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ভক্ষ্যার্থম্ ঈশ্ৱরস্য কর্ম্মণো হানিং মা জনযত; সর্ৱ্ৱং ৱস্তু পৱিত্রমিতি সত্যং তথাপি যো জনো যদ্ ভুক্ত্ৱা ৱিঘ্নং লভতে তদর্থং তদ্ ভদ্রং নহি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဘက္ၐျာရ္ထမ် ဤၑွရသျ ကရ္မ္မဏော ဟာနိံ မာ ဇနယတ; သရွွံ ဝသ္တု ပဝိတြမိတိ သတျံ တထာပိ ယော ဇနော ယဒ် ဘုက္တွာ ဝိဃ္နံ လဘတေ တဒရ္ထံ တဒ် ဘဒြံ နဟိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 bhakSyArtham Izvarasya karmmaNO hAniM mA janayata; sarvvaM vastu pavitramiti satyaM tathApi yO janO yad bhuktvA vighnaM labhatE tadarthaM tad bhadraM nahi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 ભક્ષ્યાર્થમ્ ઈશ્વરસ્ય કર્મ્મણો હાનિં મા જનયત; સર્વ્વં વસ્તુ પવિત્રમિતિ સત્યં તથાપિ યો જનો યદ્ ભુક્ત્વા વિઘ્નં લભતે તદર્થં તદ્ ભદ્રં નહિ|

Ver Capítulo Copiar




रोमियों 14:20
13 Referencias Cruzadas  

यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती।


किन्तु यो जनो मयि कृतविश्वासानामेतेषां क्षुद्रप्राणिनाम् एकस्यापि विध्निं जनयति, कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं श्रेयः।


ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।


यतो निषिद्धं किमपि खाद्यद्रव्यं नास्ति, कस्यचिज्जनस्य प्रत्यय एतादृशो विद्यते किन्त्वदृढविश्वासः कश्चिदपरो जनः केवलं शाकं भुङ्क्तं।


तव मांसभक्षणसुरापानादिभिः क्रियाभि र्यदि तव भ्रातुः पादस्खलनं विघ्नो वा चाञ्चल्यं वा जायते तर्हि तद्भोजनपानयोस्त्यागो भद्रः।


यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च।


युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।


शुचीनां कृते सर्व्वाण्येव शुचीनि भवन्ति किन्तु कलङ्कितानाम् अविश्वासिनाञ्च कृते शुचि किमपि न भवति यतस्तेषां बुद्धयः संवेदाश्च कलङ्किताः सन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos