Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 14:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 अतएव ईश्वरसमीपेऽस्माकम् एकैकजनेन निजा कथा कथयितव्या।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অতএৱ ঈশ্ৱৰসমীপেঽস্মাকম্ একৈকজনেন নিজা কথা কথযিতৱ্যা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অতএৱ ঈশ্ৱরসমীপেঽস্মাকম্ একৈকজনেন নিজা কথা কথযিতৱ্যা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အတဧဝ ဤၑွရသမီပေ'သ္မာကမ် ဧကဲကဇနေန နိဇာ ကထာ ကထယိတဝျာ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 ataEva IzvarasamIpE'smAkam EkaikajanEna nijA kathA kathayitavyA|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 અતએવ ઈશ્વરસમીપેઽસ્માકમ્ એકૈકજનેન નિજા કથા કથયિતવ્યા|

Ver Capítulo Copiar




रोमियों 14:12
8 Referencias Cruzadas  

किन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं,


मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।


तस्य प्रभुस्तम् आहूय जगाद, त्वयि यामिमां कथां शृणोमि सा कीदृशी? त्वं गृहकार्य्याधीशकर्म्मणो गणनां दर्शय गृहकार्य्याधीशपदे त्वं न स्थास्यसि।


यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वैस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।


यत एकैकोे जनः स्वकीयं भारं वक्ष्यति।


किन्तु यो जीवतां मृतानाञ्च विचारं कर्त्तुम् उद्यतोऽस्ति तस्मै तैरुत्तरं दायिष्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos