Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 14:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 किन्तु त्वं निजं भ्रातरं कुतो दूषयसि? तथा त्वं निजं भ्रातरं कुतस्तुच्छं जानासि? ख्रीष्टस्य विचारसिंहासनस्य सम्मुखे सर्व्वैरस्माभिरुपस्थातव्यं;

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্তু ৎৱং নিজং ভ্ৰাতৰং কুতো দূষযসি? তথা ৎৱং নিজং ভ্ৰাতৰং কুতস্তুচ্ছং জানাসি? খ্ৰীষ্টস্য ৱিচাৰসিংহাসনস্য সম্মুখে সৰ্ৱ্ৱৈৰস্মাভিৰুপস্থাতৱ্যং;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্তু ৎৱং নিজং ভ্রাতরং কুতো দূষযসি? তথা ৎৱং নিজং ভ্রাতরং কুতস্তুচ্ছং জানাসি? খ্রীষ্টস্য ৱিচারসিংহাসনস্য সম্মুখে সর্ৱ্ৱৈরস্মাভিরুপস্থাতৱ্যং;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တု တွံ နိဇံ ဘြာတရံ ကုတော ဒူၐယသိ? တထာ တွံ နိဇံ ဘြာတရံ ကုတသ္တုစ္ဆံ ဇာနာသိ? ခြီၐ္ဋသျ ဝိစာရသိံဟာသနသျ သမ္မုခေ သရွွဲရသ္မာဘိရုပသ္ထာတဝျံ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintu tvaM nijaM bhrAtaraM kutO dUSayasi? tathA tvaM nijaM bhrAtaraM kutastucchaM jAnAsi? khrISTasya vicArasiMhAsanasya sammukhE sarvvairasmAbhirupasthAtavyaM;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 કિન્તુ ત્વં નિજં ભ્રાતરં કુતો દૂષયસિ? તથા ત્વં નિજં ભ્રાતરં કુતસ્તુચ્છં જાનાસિ? ખ્રીષ્ટસ્ય વિચારસિંહાસનસ્ય સમ્મુખે સર્વ્વૈરસ્માભિરુપસ્થાતવ્યં;

Ver Capítulo Copiar




रोमियों 14:10
16 Referencias Cruzadas  

यथा यूयं दोषीकृता न भवथ, तत्कृतेऽन्यं दोषिणं मा कुरुत।


ये स्वान् धार्म्मिकान् ज्ञात्वा परान् तुच्छीकुर्व्वन्ति एतादृग्भ्यः, कियद्भ्य इमं दृष्टान्तं कथयामास।


हेरोद् तस्य सेनागणश्च तमवज्ञाय उपहासत्वेन राजवस्त्रं परिधाप्य पुनः पीलातं प्रति तं प्राहिणोत्।


सर्व्वे पितरं यथा सत्कुर्व्वन्ति तथा पुत्रमपि सत्कारयितुं पिता स्वयं कस्यापि विचारमकृत्वा सर्व्वविचाराणां भारं पुत्रे समर्पितवान्।


जीवितमृतोभयलोकानां विचारं कर्त्तुम् ईश्वरो यं नियुक्तवान् स एव स जनः, इमां कथां प्रचारयितुं तस्मिन् प्रमाणं दातुञ्च सोऽस्मान् आज्ञापयत्।


यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।


निचेतृभि र्युष्माभिरयं यः प्रस्तरोऽवज्ञातोऽभवत् स प्रधानकोणस्य प्रस्तरोऽभवत्।


यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।


अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।


यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वैस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos