Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 13:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 युष्माकं परस्परं प्रेम विना ऽन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যুষ্মাকং পৰস্পৰং প্ৰেম ৱিনা ঽন্যৎ কিমপি দেযম্ ঋণং ন ভৱতু, যতো যঃ পৰস্মিন্ প্ৰেম কৰোতি তেন ৱ্যৱস্থা সিধ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যুষ্মাকং পরস্পরং প্রেম ৱিনা ঽন্যৎ কিমপি দেযম্ ঋণং ন ভৱতু, যতো যঃ পরস্মিন্ প্রেম করোতি তেন ৱ্যৱস্থা সিধ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယုၐ္မာကံ ပရသ္ပရံ ပြေမ ဝိနာ 'နျတ် ကိမပိ ဒေယမ် ၒဏံ န ဘဝတု, ယတော ယး ပရသ္မိန် ပြေမ ကရောတိ တေန ဝျဝသ္ထာ သိဓျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yuSmAkaM parasparaM prEma vinA 'nyat kimapi dEyam RNaM na bhavatu, yatO yaH parasmin prEma karOti tEna vyavasthA sidhyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 યુષ્માકં પરસ્પરં પ્રેમ વિના ઽન્યત્ કિમપિ દેયમ્ ઋણં ન ભવતુ, યતો યઃ પરસ્મિન્ પ્રેમ કરોતિ તેન વ્યવસ્થા સિધ્યતિ|

Ver Capítulo Copiar




रोमियों 13:8
12 Referencias Cruzadas  

यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।


यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि।


यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।


अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।


यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।


विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत।


उपदेशस्य त्वभिप्रेतं फलं निर्म्मलान्तःकरणेन सत्संवेदेन निष्कपटविश्वासेन च युक्तं प्रेम।


किञ्च त्वं स्वसमीपवासिनि स्वात्मवत् प्रीयस्व, एतच्छास्त्रीयवचनानुसारतो यदि यूयं राजकीयव्यवस्थां पालयथ तर्हि भद्रं कुरुथ।


इत्यनेनेश्वरस्य सन्तानाः शयतानस्य च सन्ताना व्यक्ता भवन्ति। यः कश्चिद् धर्म्माचारं न करोति स ईश्वरात् जातो नहि यश्च स्वभ्रातरि न प्रीयते सो ऽपीश्वरात् जातो नहि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos