Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 13:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অস্মাৎ কৰগ্ৰাহিণে কৰং দত্ত, তথা শুল্কগ্ৰাহিণে শুল্কং দত্ত, অপৰং যস্মাদ্ ভেতৱ্যং তস্মাদ্ বিভীত, যশ্চ সমাদৰণীযস্তং সমাদ্ৰিযধ্ৱম্; ইত্থং যস্য যৎ প্ৰাপ্যং তৎ তস্মৈ দত্ত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অস্মাৎ করগ্রাহিণে করং দত্ত, তথা শুল্কগ্রাহিণে শুল্কং দত্ত, অপরং যস্মাদ্ ভেতৱ্যং তস্মাদ্ বিভীত, যশ্চ সমাদরণীযস্তং সমাদ্রিযধ্ৱম্; ইত্থং যস্য যৎ প্রাপ্যং তৎ তস্মৈ দত্ত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အသ္မာတ် ကရဂြာဟိဏေ ကရံ ဒတ္တ, တထာ ၑုလ္ကဂြာဟိဏေ ၑုလ္ကံ ဒတ္တ, အပရံ ယသ္မာဒ် ဘေတဝျံ တသ္မာဒ် ဗိဘီတ, ယၑ္စ သမာဒရဏီယသ္တံ သမာဒြိယဓွမ်; ဣတ္ထံ ယသျ ယတ် ပြာပျံ တတ် တသ္မဲ ဒတ္တ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 asmAt karagrAhiNE karaM datta, tathA zulkagrAhiNE zulkaM datta, aparaM yasmAd bhEtavyaM tasmAd bibhIta, yazca samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 અસ્માત્ કરગ્રાહિણે કરં દત્ત, તથા શુલ્કગ્રાહિણે શુલ્કં દત્ત, અપરં યસ્માદ્ ભેતવ્યં તસ્માદ્ બિભીત, યશ્ચ સમાદરણીયસ્તં સમાદ્રિયધ્વમ્; ઇત્થં યસ્ય યત્ પ્રાપ્યં તત્ તસ્મૈ દત્ત|

Ver Capítulo Copiar




रोमियों 13:7
23 Referencias Cruzadas  

ततस्तस्मिन् गृहमध्यमागते तस्य कथाकथनात् पूर्व्वमेव यीशुरुवाच, हे शिमोन्, मेदिन्या राजानः स्वस्वापत्येभ्यः किं विदेशिभ्यः केभ्यः करं गृह्लन्ति? अत्र त्वं किं बुध्यसे? ततः पितर उक्तवान्, विदेशिभ्यः।


ततः स उक्तवान, कैसरस्य यत् तत् कैसराय दत्त, ईश्वरस्य यत् तद् ईश्वराय दत्त।


तदा यीशुरवदत् तर्हि कैसरस्य द्रव्याणि कैसराय दत्त, ईश्वरस्य द्रव्याणि तु ईश्वराय दत्त; ततस्ते विस्मयं मेनिरे।


कैसरराजाय करोस्माभि र्देयो न वा?


तदा स उवाच, तर्हि कैसरस्य द्रव्यं कैसराय दत्त; ईश्वरस्य तु द्रव्यमीश्वराय दत्त।


स्वमभिषिक्तं राजानं वदन्तं कैमरराजाय करदानं निषेधन्तं राज्यविपर्य्ययं कुर्त्तुं प्रवर्त्तमानम् एन प्राप्ता वयं।


अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।


एतस्माद् युष्माकं राजकरदानमप्युचितं यस्माद् ये करं गृह्लन्ति त ईश्वरस्य किङ्करा भूत्वा सततम् एतस्मिन् कर्म्मणि निविष्टास्तिष्ठन्ति।


अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां।


हे दासाः, यूयं ख्रीष्टम् उद्दिश्य सभयाः कम्पान्विताश्च भूत्वा सरलान्तःकरणैरैहिकप्रभूनाम् आज्ञाग्राहिणो भवत।


अनन्तरं ता गृहाद् गृहं पर्य्यटन्त्य आलस्यं शिक्षन्ते केवलमालस्यं नहि किन्त्वनर्थकालापं पराधिकारचर्च्चाञ्चापि शिक्षमाणा अनुचितानि वाक्यानि भाषन्ते।


ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां।


यावन्तो लोका युगधारिणो दासाः सन्ति ते स्वस्वस्वामिनं पूर्णसमादरयोग्यं मन्यन्तां नो चेद् ईश्वरस्य नाम्न उपदेशस्य च निन्दा सम्भविष्यति।


हे पुरुषाः, यूयं ज्ञानतो दुर्ब्बलतरभाजनैरिव योषिद्भिः सहवासं कुरुत, एकस्य जीवनवरस्य सहभागिनीभ्यताभ्यः समादरं वितरत च न चेद् युष्माकं प्रार्थनानां बाधा जनिष्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos