Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 13:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 अतएव केवलदण्डभयान्नहि किन्तु सदसद्बोधादपि तस्य वश्येन भवितव्यं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অতএৱ কেৱলদণ্ডভযান্নহি কিন্তু সদসদ্বোধাদপি তস্য ৱশ্যেন ভৱিতৱ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অতএৱ কেৱলদণ্ডভযান্নহি কিন্তু সদসদ্বোধাদপি তস্য ৱশ্যেন ভৱিতৱ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အတဧဝ ကေဝလဒဏ္ဍဘယာန္နဟိ ကိန္တု သဒသဒ္ဗေါဓာဒပိ တသျ ဝၑျေန ဘဝိတဝျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 ataEva kEvaladaNPabhayAnnahi kintu sadasadbOdhAdapi tasya vazyEna bhavitavyaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અતએવ કેવલદણ્ડભયાન્નહિ કિન્તુ સદસદ્બોધાદપિ તસ્ય વશ્યેન ભવિતવ્યં|

Ver Capítulo Copiar




रोमियों 13:5
10 Referencias Cruzadas  

ईश्वरस्य मानवानाञ्च समीपे यथा निर्दोषो भवामि तदर्थं सततं यत्नवान् अस्मि।


एतस्माद् युष्माकं राजकरदानमप्युचितं यस्माद् ये करं गृह्लन्ति त ईश्वरस्य किङ्करा भूत्वा सततम् एतस्मिन् कर्म्मणि निविष्टास्तिष्ठन्ति।


अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः।


यतो ऽन्यायेन दुःखभोगकाल ईश्वरचिन्तया यत् क्लेशसहनं तदेव प्रियं।


ये च ख्रीष्टधर्म्मे युष्माकं सदाचारं दूषयन्ति ते दुष्कर्म्मकारिणामिव युष्माकम् अपवादेन यत् लज्जिता भवेयुस्तदर्थं युष्माकम् उत्तमः संवेदो भवतु।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos