Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 13:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 प्रत्ययीभवनकालेऽस्माकं परित्राणस्य सामीप्याद् इदानीं तस्य सामीप्यम् अव्यवहितं; अतः समयं विविच्यास्माभिः साम्प्रतम् अवश्यमेव निद्रातो जागर्त्तव्यं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 প্ৰত্যযীভৱনকালেঽস্মাকং পৰিত্ৰাণস্য সামীপ্যাদ্ ইদানীং তস্য সামীপ্যম্ অৱ্যৱহিতং; অতঃ সমযং ৱিৱিচ্যাস্মাভিঃ সাম্প্ৰতম্ অৱশ্যমেৱ নিদ্ৰাতো জাগৰ্ত্তৱ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 প্রত্যযীভৱনকালেঽস্মাকং পরিত্রাণস্য সামীপ্যাদ্ ইদানীং তস্য সামীপ্যম্ অৱ্যৱহিতং; অতঃ সমযং ৱিৱিচ্যাস্মাভিঃ সাম্প্রতম্ অৱশ্যমেৱ নিদ্রাতো জাগর্ত্তৱ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပြတျယီဘဝနကာလေ'သ္မာကံ ပရိတြာဏသျ သာမီပျာဒ် ဣဒါနီံ တသျ သာမီပျမ် အဝျဝဟိတံ; အတး သမယံ ဝိဝိစျာသ္မာဘိး သာမ္ပြတမ် အဝၑျမေဝ နိဒြာတော ဇာဂရ္တ္တဝျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 pratyayIbhavanakAlE'smAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivicyAsmAbhiH sAmpratam avazyamEva nidrAtO jAgarttavyaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 પ્રત્યયીભવનકાલેઽસ્માકં પરિત્રાણસ્ય સામીપ્યાદ્ ઇદાનીં તસ્ય સામીપ્યમ્ અવ્યવહિતં; અતઃ સમયં વિવિચ્યાસ્માભિઃ સામ્પ્રતમ્ અવશ્યમેવ નિદ્રાતો જાગર્ત્તવ્યં|

Ver Capítulo Copiar




रोमियों 13:11
25 Referencias Cruzadas  

प्रातःकाले च नभसो रक्तत्वात् मलिनत्वाञ्च वदथ, झञ्भ्शद्य भविष्यति। हे कपटिनो यदि यूयम् अन्तरीक्षस्य लक्ष्म बोद्धुं शक्नुथ, तर्हि कालस्यैतस्य लक्ष्म कथं बोद्धुं न शक्नुथ?


किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति।


तान् प्रति यान्येतानि जघटिरे तान्यस्माकं निदर्शनानि जगतः शेषयुगे वर्त्तमानानाम् अस्माकं शिक्षार्थं लिखितानि च बभूवुः।


यूयं यथोचितं सचैतन्यास्तिष्ठत, पापं मा कुरुध्वं, यतो युष्माकं मध्य ईश्वरीयज्ञानहीनाः केऽपि विद्यन्ते युष्माकं त्रपायै मयेदं गद्यते।


एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति।"


यूयमपि धैर्य्यमालम्ब्य स्वान्तःकरणानि स्थिरीकुरुत, यतः प्रभोरुपस्थितिः समीपवर्त्तिन्यभवत्।


सर्व्वेषाम् अन्तिमकाल उपस्थितस्तस्माद् यूयं सुबुद्धयः प्रार्थनार्थं जाग्रतश्च भवत।


अतः सर्व्वैरेतै र्विकारे गन्तव्ये सति यस्मिन् आकाशमण्डलं दाहेन विकारिष्यते मूलवस्तूनि च तापेन गलिष्यन्ते


केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति।


हे बालकाः, शेषकालोऽयं, अपरं ख्रीष्टारिणोपस्थाव्यमिति युष्माभि र्यथा श्रुतं तथा बहवः ख्रीष्टारय उपस्थितास्तस्मादयं शेषकालोऽस्तीति वयं जानीमः।


एतस्य भविष्यद्वक्तृग्रन्थस्य वाक्यानां पाठकः श्रोतारश्च तन्मध्ये लिखिताज्ञाग्राहिणश्च धन्या यतः स कालः सन्निकटः।


स पुन र्माम् अवदत्, एतद्ग्रन्थस्थभविष्यद्वाक्यानि त्वया न मुद्राङ्कयितव्यानि यतः समयो निकटवर्त्ती।


पश्याहं तूर्णम् आगच्छामि, एकैकस्मै स्वक्रियानुयायिफलदानार्थं मद्दातव्यफलं मम समवर्त्ति।


एतत् साक्ष्यं यो ददाति स एव वक्ति सत्यम् अहं तूर्णम् आगच्छामि। तथास्तु। प्रभो यीशोे, आगम्यतां भवता।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos