Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 13:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যতঃ প্ৰেম সমীপৱাসিনোঽশুভং ন জনযতি তস্মাৎ প্ৰেম্না সৰ্ৱ্ৱা ৱ্যৱস্থা পাল্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যতঃ প্রেম সমীপৱাসিনোঽশুভং ন জনযতি তস্মাৎ প্রেম্না সর্ৱ্ৱা ৱ্যৱস্থা পাল্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယတး ပြေမ သမီပဝါသိနော'ၑုဘံ န ဇနယတိ တသ္မာတ် ပြေမ္နာ သရွွာ ဝျဝသ္ထာ ပါလျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yataH prEma samIpavAsinO'zubhaM na janayati tasmAt prEmnA sarvvA vyavasthA pAlyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 યતઃ પ્રેમ સમીપવાસિનોઽશુભં ન જનયતિ તસ્માત્ પ્રેમ્ના સર્વ્વા વ્યવસ્થા પાલ્યતે|

Ver Capítulo Copiar




रोमियों 13:10
7 Referencias Cruzadas  

यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।


यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि।


युष्माकं परस्परं प्रेम विना ऽन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।


यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।


किञ्च त्वं स्वसमीपवासिनि स्वात्मवत् प्रीयस्व, एतच्छास्त्रीयवचनानुसारतो यदि यूयं राजकीयव्यवस्थां पालयथ तर्हि भद्रं कुरुथ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos