Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 11:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 अतएव पूर्व्वम् ईश्वरेऽविश्वासिनः सन्तोऽपि यूयं यद्वत् सम्प्रति तेषाम् अविश्वासकारणाद् ईश्वरस्य कृपापात्राणि जातास्तद्वद्

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অতএৱ পূৰ্ৱ্ৱম্ ঈশ্ৱৰেঽৱিশ্ৱাসিনঃ সন্তোঽপি যূযং যদ্ৱৎ সম্প্ৰতি তেষাম্ অৱিশ্ৱাসকাৰণাদ্ ঈশ্ৱৰস্য কৃপাপাত্ৰাণি জাতাস্তদ্ৱদ্

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অতএৱ পূর্ৱ্ৱম্ ঈশ্ৱরেঽৱিশ্ৱাসিনঃ সন্তোঽপি যূযং যদ্ৱৎ সম্প্রতি তেষাম্ অৱিশ্ৱাসকারণাদ্ ঈশ্ৱরস্য কৃপাপাত্রাণি জাতাস্তদ্ৱদ্

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အတဧဝ ပူရွွမ် ဤၑွရေ'ဝိၑွာသိနး သန္တော'ပိ ယူယံ ယဒွတ် သမ္ပြတိ တေၐာမ် အဝိၑွာသကာရဏာဒ် ဤၑွရသျ ကၖပါပါတြာဏိ ဇာတာသ္တဒွဒ္

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 ataEva pUrvvam IzvarE'vizvAsinaH santO'pi yUyaM yadvat samprati tESAm avizvAsakAraNAd Izvarasya kRpApAtrANi jAtAstadvad

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 અતએવ પૂર્વ્વમ્ ઈશ્વરેઽવિશ્વાસિનઃ સન્તોઽપિ યૂયં યદ્વત્ સમ્પ્રતિ તેષામ્ અવિશ્વાસકારણાદ્ ઈશ્વરસ્ય કૃપાપાત્રાણિ જાતાસ્તદ્વદ્

Ver Capítulo Copiar




रोमियों 11:30
14 Referencias Cruzadas  

यत ईश्वरस्य दानाद् आह्वानाञ्च पश्चात्तापो न भवति।


इदानीं तेऽविश्वासिनः सन्ति किन्तु युष्माभि र्लब्धकृपाकारणात् तैरपि कृपा लप्स्यते।


तस्य दयालुत्वाच्च भिन्नजातीया यद् ईश्वरस्य गुणान् कीर्त्तयेयुस्तदर्थं यीशुः ख्रीष्टस्त्वक्छेदनियमस्य निघ्नोऽभवद् इत्यहं वदामि। यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर॥


अपरम् अकृतविवाहान् जनान् प्रति प्रभोः कोऽप्यादेशो मया न लब्धः किन्तु प्रभोरनुकम्पया विश्वास्यो भूतोऽहं यद् भद्रं मन्ये तद् वदामि।


अपरञ्च वयं करुणाभाजो भूत्वा यद् एतत् परिचारकपदम् अलभामहि नात्र क्लाम्यामः,


पूर्व्वं यदा यूयं तान्युपाजीवत तदा यूयमपि तान्येवाचरत;


हे पुत्र तीमथिय त्वयि यानि भविष्यद्वाक्यानि पुरा कथितानि तदनुसाराद् अहम् एनमादेशं त्वयि समर्पयामि, तस्याभिप्रायोऽयं यत्त्वं तै र्वाक्यैरुत्तमयुद्धं करोषि


प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं ममेति शपथः केषां विरुद्धं तेनाकारि? किम् अविश्वासिनां विरुद्धं नहि?


पूर्व्वं यूयं तस्य प्रजा नाभवत किन्त्विदानीम् ईश्वरस्य प्रजा आध्वे। पूर्व्वम् अननुकम्पिता अभवत किन्त्विदानीम् अनुकम्पिता आध्वे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos