Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 11:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 ईश्वरेण पूर्व्वं ये प्रदृष्टास्ते स्वकीयलोका अपसारिता इति नहि। अपरम् एलियोपाख्याने शास्त्रे यल्लिखितम् आस्ते तद् यूयं किं न जानीथ?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ঈশ্ৱৰেণ পূৰ্ৱ্ৱং যে প্ৰদৃষ্টাস্তে স্ৱকীযলোকা অপসাৰিতা ইতি নহি| অপৰম্ এলিযোপাখ্যানে শাস্ত্ৰে যল্লিখিতম্ আস্তে তদ্ যূযং কিং ন জানীথ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ঈশ্ৱরেণ পূর্ৱ্ৱং যে প্রদৃষ্টাস্তে স্ৱকীযলোকা অপসারিতা ইতি নহি| অপরম্ এলিযোপাখ্যানে শাস্ত্রে যল্লিখিতম্ আস্তে তদ্ যূযং কিং ন জানীথ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဤၑွရေဏ ပူရွွံ ယေ ပြဒၖၐ္ဋာသ္တေ သွကီယလောကာ အပသာရိတာ ဣတိ နဟိ၊ အပရမ် ဧလိယောပါချာနေ ၑာသ္တြေ ယလ္လိခိတမ် အာသ္တေ တဒ် ယူယံ ကိံ န ဇာနီထ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 IzvarENa pUrvvaM yE pradRSTAstE svakIyalOkA apasAritA iti nahi| aparam EliyOpAkhyAnE zAstrE yallikhitam AstE tad yUyaM kiM na jAnItha?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 ઈશ્વરેણ પૂર્વ્વં યે પ્રદૃષ્ટાસ્તે સ્વકીયલોકા અપસારિતા ઇતિ નહિ| અપરમ્ એલિયોપાખ્યાને શાસ્ત્રે યલ્લિખિતમ્ આસ્તે તદ્ યૂયં કિં ન જાનીથ?

Ver Capítulo Copiar




रोमियों 11:2
24 Referencias Cruzadas  

पुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि?


ततः परं यीशुः पवित्रेणात्मना पूर्णः सन् यर्द्दननद्याः परावृत्यात्मना प्रान्तरं नीतः सन् चत्वारिंशद्दिनानि यावत् शैताना परीक्षितोऽभूत्,


तदा सा सीमन्तिनी भाषितवति, हे महेच्छ प्रहिर्गम्भीरो भवतो नीरोत्तोलनपात्रं नास्ती च तस्मात् तदमृतं कीलालं कुतः प्राप्स्यसि?


तदा कथामीदृशीं श्रुत्वा भिन्नदेशीया आह्लादिताः सन्तः प्रभोः कथां धन्यां धन्याम् अवदन्, यावन्तो लोकाश्च परमायुः प्राप्तिनिमित्तं निरूपिता आसन् तेे व्यश्वसन्।


आ प्रथमाद् ईश्वरः स्वीयानि सर्व्वकर्म्माणि जानाति।


हे भ्रातरो यूयं युष्माकम् अधिपतयश्च अज्ञात्वा कर्म्माण्येतानि कृतवन्त इदानीं ममैष बोधो जायते।


अस्माकम् अग्रेऽग्रे गन्तुुम् अस्मदर्थं देवगणं निर्म्माहि यतो यो मूसा अस्मान् मिसरदेशाद् बहिः कृत्वानीतवान् तस्य किं जातं तदस्माभि र्न ज्ञायते।


यतो मृतिजनकं पापं पुण्यजनकं निदेशाचरणञ्चैतयोर्द्वयो र्यस्मिन् आज्ञापालनार्थं भृत्यानिव स्वान् समर्पयथ, तस्यैव भृत्या भवथ, एतत् किं यूयं न जानीथ?


अपरञ्च विभवप्राप्त्यर्थं पूर्व्वं नियुक्तान्यनुग्रहपात्राणि प्रति निजविभवस्य बाहुल्यं प्रकाशयितुं केवलयिहूदिनां नहि भिन्नदेशिनामपि मध्याद्


ईश्वरस्य वाक्यं विफलं जातम् इति नहि यत्कारणाद् इस्रायेलो वंशे ये जातास्ते सर्व्वे वस्तुत इस्रायेलीया न भवन्ति।


जगतोऽपि विचारणं पवित्रलोकैः कारिष्यत एतद् यूयं किं न जानीथ? अतो जगद् यदि युष्माभि र्विचारयितव्यं तर्हि क्षुद्रतमविचारेषु यूयं किमसमर्थाः?


किन्तु य ईश्वरे प्रीयते स ईश्वरेणापि ज्ञायते।


किन्तु यदि शरीरे मया जीवितव्यं तर्हि तत् कर्म्मफलं फलिष्यति तस्मात् किं वरितव्यं तन्मया न ज्ञायते।


पुरा य ईश्वरो भविष्यद्वादिभिः पितृलोकेभ्यो नानासमये नानाप्रकारं कथितवान्


पितुरीश्वरस्य पूर्व्वनिर्णयाद् आत्मनः पावनेन यीशुख्रीष्टस्याज्ञाग्रहणाय शोणितप्रोक्षणाय चाभिरुचितास्तान् प्रति यीशुख्रीष्टस्य प्रेरितः पितरः पत्रं लिखति। युष्मान् प्रति बाहुल्येन शान्तिरनुग्रहश्च भूयास्तां।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos