Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 11:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 तर्हि तासां भिन्नशाखानां विरुद्धं मां गर्व्वीः; यदि गर्व्वसि तर्हि त्वं मूलं यन्न धारयसि किन्तु मूलं त्वां धारयतीति संस्मर।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তৰ্হি তাসাং ভিন্নশাখানাং ৱিৰুদ্ধং মাং গৰ্ৱ্ৱীঃ; যদি গৰ্ৱ্ৱসি তৰ্হি ৎৱং মূলং যন্ন ধাৰযসি কিন্তু মূলং ৎৱাং ধাৰযতীতি সংস্মৰ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তর্হি তাসাং ভিন্নশাখানাং ৱিরুদ্ধং মাং গর্ৱ্ৱীঃ; যদি গর্ৱ্ৱসি তর্হি ৎৱং মূলং যন্ন ধারযসি কিন্তু মূলং ৎৱাং ধারযতীতি সংস্মর|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တရှိ တာသာံ ဘိန္နၑာခါနာံ ဝိရုဒ္ဓံ မာံ ဂရွွီး; ယဒိ ဂရွွသိ တရှိ တွံ မူလံ ယန္န ဓာရယသိ ကိန္တု မူလံ တွာံ ဓာရယတီတိ သံသ္မရ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tarhi tAsAM bhinnazAkhAnAM viruddhaM mAM garvvIH; yadi garvvasi tarhi tvaM mUlaM yanna dhArayasi kintu mUlaM tvAM dhArayatIti saMsmara|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તર્હિ તાસાં ભિન્નશાખાનાં વિરુદ્ધં માં ગર્વ્વીઃ; યદિ ગર્વ્વસિ તર્હિ ત્વં મૂલં યન્ન ધારયસિ કિન્તુ મૂલં ત્વાં ધારયતીતિ સંસ્મર|

Ver Capítulo Copiar




रोमियों 11:18
14 Referencias Cruzadas  

पितरस्तं प्रोवाच, भवांश्चेत् सर्व्वेषां विघ्नरूपो भवति, तथापि मम न भविष्यति।


अपरञ्च एतद् गृहीय मेषेभ्यो भिन्ना अपि मेषा मम सन्ति ते सकला आनयितव्याः; ते मम शब्दं श्रोष्यन्ति तत एको व्रज एको रक्षको भविष्यति।


यूयं यं भजध्वे तं न जानीथ, किन्तु वयं यं भजामहे तं जानीमहे, यतो यिहूदीयलोकानां मध्यात् परित्राणं जायते।


पौले समुपस्थिते सति यिरूशालम्नगराद् आगता यिहूदीयलोकास्तं चतुर्दिशि संवेष्ट्य तस्य विरुद्धं बहून् महादोषान् उत्थापितवन्तः किन्तु तेषां किमपि प्रमाणं दातुं न शक्नुवन्तः।


भद्रम्, अप्रत्ययकारणात् ते विभिन्ना जातास्तथा विश्वासकारणात् त्वं रोपितो जातस्तस्माद् अहङ्कारम् अकृत्वा ससाध्वसो भव।


तर्हि कुत्रात्मश्लाघा? सा दूरीकृता; कया व्यवस्थया? किं क्रियारूपव्यवस्थया? इत्थं नहि किन्तु तत् केवलविश्वासरूपया व्यवस्थयैव भवति।


अतएव सा प्रतिज्ञा यद् अनुग्रहस्य फलं भवेत् तदर्थं विश्वासमूलिका यतस्तथात्वे तद्वंशसमुदायं प्रति अर्थतो ये व्यवस्थया तद्वंशसम्भवाः केवलं तान् प्रति नहि किन्तु य इब्राहीमीयविश्वासेन तत्सम्भवास्तानपि प्रति सा प्रतिज्ञा स्थास्नुर्भवति।


अतएव यः कश्चिद् सुस्थिरंमन्यः स यन्न पतेत् तत्र सावधानो भवतु।


किञ्च यूयं यदि ख्रीष्टस्य भवथ तर्हि सुतराम् इब्राहीमः सन्तानाः प्रतिज्ञया सम्पदधिकारिणश्चाध्वे।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos