Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 11:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 अपरं प्रथमजातं फलं यदि पवित्रं भवति तर्हि सर्व्वमेव फलं पवित्रं भविष्यति; तथा मूलं यदि पवित्रं भवति तर्हि शाखा अपि तथैव भविष्यन्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰং প্ৰথমজাতং ফলং যদি পৱিত্ৰং ভৱতি তৰ্হি সৰ্ৱ্ৱমেৱ ফলং পৱিত্ৰং ভৱিষ্যতি; তথা মূলং যদি পৱিত্ৰং ভৱতি তৰ্হি শাখা অপি তথৈৱ ভৱিষ্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরং প্রথমজাতং ফলং যদি পৱিত্রং ভৱতি তর্হি সর্ৱ্ৱমেৱ ফলং পৱিত্রং ভৱিষ্যতি; তথা মূলং যদি পৱিত্রং ভৱতি তর্হি শাখা অপি তথৈৱ ভৱিষ্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရံ ပြထမဇာတံ ဖလံ ယဒိ ပဝိတြံ ဘဝတိ တရှိ သရွွမေဝ ဖလံ ပဝိတြံ ဘဝိၐျတိ; တထာ မူလံ ယဒိ ပဝိတြံ ဘဝတိ တရှိ ၑာခါ အပိ တထဲဝ ဘဝိၐျန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparaM prathamajAtaM phalaM yadi pavitraM bhavati tarhi sarvvamEva phalaM pavitraM bhaviSyati; tathA mUlaM yadi pavitraM bhavati tarhi zAkhA api tathaiva bhaviSyanti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 અપરં પ્રથમજાતં ફલં યદિ પવિત્રં ભવતિ તર્હિ સર્વ્વમેવ ફલં પવિત્રં ભવિષ્યતિ; તથા મૂલં યદિ પવિત્રં ભવતિ તર્હિ શાખા અપિ તથૈવ ભવિષ્યન્તિ|

Ver Capítulo Copiar




रोमियों 11:16
17 Referencias Cruzadas  

कियतीनां शाखानां छेदने कृते त्वं वन्यजितवृक्षस्य शाखा भूत्वा यदि तच्छाखानां स्थाने रोपिता सति जितवृक्षीयमूलस्य रसं भुंक्षे,


केवलः स इति नहि किन्तु प्रथमजातफलस्वरूपम् आत्मानं प्राप्ता वयमपि दत्तकपुत्रत्वपदप्राप्तिम् अर्थात् शरीरस्य मुक्तिं प्रतीक्षमाणास्तद्वद् अन्तरार्त्तरावं कुर्म्मः।


यतोऽविश्वासी भर्त्ता भार्य्यया पवित्रीभूतः, तद्वदविश्वासिनी भार्य्या भर्त्रा पवित्रीभूता; नोचेद् युष्माकमपत्यान्यशुचीन्यभविष्यन् किन्त्वधुना तानि पवित्राणि सन्ति।


तस्य सृष्टवस्तूनां मध्ये वयं यत् प्रथमफलस्वरूपा भवामस्तदर्थं स स्वेच्छातः सत्यमतस्य वाक्येनास्मान् जनयामास।


इमे योषितां सङ्गेन न कलङ्किता यतस्ते ऽमैथुना मेषशावको यत् किमपि स्थानं गच्छेत् तत्सर्व्वस्मिन् स्थाने तम् अनुगच्छन्ति यतस्ते मनुष्याणां मध्यतः प्रथमफलानीवेश्वरस्य मेषशावकस्य च कृते परिक्रीताः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos