Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 1:32 - सत्यवेदः। Sanskrit NT in Devanagari

32 ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 যে জনা এতাদৃশং কৰ্ম্ম কুৰ্ৱ্ৱন্তি তএৱ মৃতিযোগ্যা ঈশ্ৱৰস্য ৱিচাৰমীদৃশং জ্ঞাৎৱাপি ত এতাদৃশং কৰ্ম্ম স্ৱযং কুৰ্ৱ্ৱন্তি কেৱলমিতি নহি কিন্তু তাদৃশকৰ্ম্মকাৰিষু লোকেষ্ৱপি প্ৰীযন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 যে জনা এতাদৃশং কর্ম্ম কুর্ৱ্ৱন্তি তএৱ মৃতিযোগ্যা ঈশ্ৱরস্য ৱিচারমীদৃশং জ্ঞাৎৱাপি ত এতাদৃশং কর্ম্ম স্ৱযং কুর্ৱ্ৱন্তি কেৱলমিতি নহি কিন্তু তাদৃশকর্ম্মকারিষু লোকেষ্ৱপি প্রীযন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ယေ ဇနာ ဧတာဒၖၑံ ကရ္မ္မ ကုရွွန္တိ တဧဝ မၖတိယောဂျာ ဤၑွရသျ ဝိစာရမီဒၖၑံ ဇ္ဉာတွာပိ တ ဧတာဒၖၑံ ကရ္မ္မ သွယံ ကုရွွန္တိ ကေဝလမိတိ နဟိ ကိန္တု တာဒၖၑကရ္မ္မကာရိၐု လောကေၐွပိ ပြီယန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 yE janA EtAdRzaM karmma kurvvanti taEva mRtiyOgyA Izvarasya vicAramIdRzaM jnjAtvApi ta EtAdRzaM karmma svayaM kurvvanti kEvalamiti nahi kintu tAdRzakarmmakAriSu lOkESvapi prIyantE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

32 યે જના એતાદૃશં કર્મ્મ કુર્વ્વન્તિ તએવ મૃતિયોગ્યા ઈશ્વરસ્ય વિચારમીદૃશં જ્ઞાત્વાપિ ત એતાદૃશં કર્મ્મ સ્વયં કુર્વ્વન્તિ કેવલમિતિ નહિ કિન્તુ તાદૃશકર્મ્મકારિષુ લોકેષ્વપિ પ્રીયન્તે|

Ver Capítulo Copiar




रोमियों 1:32
14 Referencias Cruzadas  

तेनैव यूयं स्वपूर्व्वपुरुषाणां कर्म्माणि संमन्यध्वे तदेव सप्रमाणं कुरुथ च, यतस्ते तानवधिषुः यूयं तेषां श्मशानानि निर्म्माथ।


तथा तव साक्षिणः स्तिफानस्य रक्तपातनसमये तस्य विनाशं सम्मन्य सन्निधौ तिष्ठन् हन्तृलोकानां वासांसि रक्षितवान्, एतत् ते विदुः।


तस्य हत्याकरणं शौलोपि सममन्यत। तस्मिन् समये यिरूशालम्नगरस्थां मण्डलीं प्रति महाताडनायां जातायां प्रेरितलोकान् हित्वा सर्व्वेऽपरे यिहूदाशोमिरोणदेशयो र्नानास्थाने विकीर्णाः सन्तो गताः।


अतएव ये मानवाः पापकर्म्मणा सत्यतां रुन्धन्ति तेषां सर्व्वस्य दुराचरणस्याधर्म्मस्य च विरुद्धं स्वर्गाद् ईश्वरस्य कोपः प्रकाशते।


अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि।


तर्हि यानि कर्म्माणि यूयम् इदानीं लज्जाजनकानि बुध्यध्वे पूर्व्वं तै र्युष्माकं को लाभ आसीत्? तेषां कर्म्मणां फलं मरणमेव।


यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते।


यतो यावन्तो मानवाः सत्यधर्म्मे न विश्वस्याधर्म्मेण तुष्यन्ति तैः सर्व्वै र्दण्डभाजनै र्भवितव्यं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos