Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 1:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 ईश्वरेण तेषु क्वभिलाषे समर्पितेषु तेषां योषितः स्वाभाविकाचरणम् अपहाय विपरीतकृत्ये प्रावर्त्तन्त;

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ঈশ্ৱৰেণ তেষু ক্ৱভিলাষে সমৰ্পিতেষু তেষাং যোষিতঃ স্ৱাভাৱিকাচৰণম্ অপহায ৱিপৰীতকৃত্যে প্ৰাৱৰ্ত্তন্ত;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ঈশ্ৱরেণ তেষু ক্ৱভিলাষে সমর্পিতেষু তেষাং যোষিতঃ স্ৱাভাৱিকাচরণম্ অপহায ৱিপরীতকৃত্যে প্রাৱর্ত্তন্ত;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဤၑွရေဏ တေၐု ကွဘိလာၐေ သမရ္ပိတေၐု တေၐာံ ယောၐိတး သွာဘာဝိကာစရဏမ် အပဟာယ ဝိပရီတကၖတျေ ပြာဝရ္တ္တန္တ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 IzvarENa tESu kvabhilASE samarpitESu tESAM yOSitaH svAbhAvikAcaraNam apahAya viparItakRtyE prAvarttanta;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 ઈશ્વરેણ તેષુ ક્વભિલાષે સમર્પિતેષુ તેષાં યોષિતઃ સ્વાભાવિકાચરણમ્ અપહાય વિપરીતકૃત્યે પ્રાવર્ત્તન્ત;

Ver Capítulo Copiar




रोमियों 1:26
14 Referencias Cruzadas  

इत्थं त ईश्वरस्य सत्यतां विहाय मृषामतम् आश्रितवन्तः सच्चिदानन्दं सृष्टिकर्त्तारं त्यक्त्वा सृष्टवस्तुनः पूजां सेवाञ्च कृतवन्तः;


ते स्वेषां मनःस्वीश्वराय स्थानं दातुम् अनिच्छुकास्ततो हेतोरीश्वरस्तान् प्रति दुष्टमनस्कत्वम् अविहितक्रियत्वञ्च दत्तवान्।


ईश्वरस्य राज्येऽन्यायकारिणां लोकानामधिकारो नास्त्येतद् यूयं किं न जानीथ? मा वञ्च्यध्वं, ये व्यभिचारिणो देवार्च्चिनः पारदारिकाः स्त्रीवदाचारिणः पुंमैथुनकारिणस्तस्करा


स्वान् चैतन्यशून्यान् कृत्वा च लोभेन सर्व्वविधाशौचाचरणाय लम्पटतायां स्वान् समर्पितवन्तः।


यतस्ते लोका रहमि यद् यद् आचरन्ति तदुच्चारणम् अपि लज्जाजनकं।


ये च भिन्नजातीया लोका ईश्वरं न जानन्ति त इव तत् कामाभिलाषस्याधीनं न करोतु।


वेश्यागामी पुंमैथुनी मनुष्यविक्रेता मिथ्यावादी मिथ्याशपथकारी च सर्व्वेषामेतेषां विरुद्धा,


किन्त्विमे यन्न बुध्यन्ते तन्निन्दन्ति यच्च निर्ब्बोधपशव इवेन्द्रियैरवगच्छन्ति तेन नश्यन्ति।


अपरं सिदोमम् अमोरा तन्निकटस्थनगराणि चैतेषां निवासिनस्तत्समरूपं व्यभिचारं कृतवन्तो विषममैथुनस्य चेष्टया विपथं गतवन्तश्च तस्मात् तान्यपि दृष्टान्तस्वरूपाणि भूत्वा सदातनवह्निना दण्डं भुञ्जते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos