Biblia Todo Logo
La Biblia Online

- Anuncios -




रोमियों 1:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 यतः प्रत्ययस्य समपरिमाणम् ईश्वरदत्तं पुण्यं तत्सुसंवादे प्रकाशते। तदधि धर्म्मपुस्तकेपि लिखितमिदं "पुण्यवान् जनो विश्वासेन जीविष्यति"।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যতঃ প্ৰত্যযস্য সমপৰিমাণম্ ঈশ্ৱৰদত্তং পুণ্যং তৎসুসংৱাদে প্ৰকাশতে| তদধি ধৰ্ম্মপুস্তকেপি লিখিতমিদং "পুণ্যৱান্ জনো ৱিশ্ৱাসেন জীৱিষ্যতি"|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যতঃ প্রত্যযস্য সমপরিমাণম্ ঈশ্ৱরদত্তং পুণ্যং তৎসুসংৱাদে প্রকাশতে| তদধি ধর্ম্মপুস্তকেপি লিখিতমিদং "পুণ্যৱান্ জনো ৱিশ্ৱাসেন জীৱিষ্যতি"|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတး ပြတျယသျ သမပရိမာဏမ် ဤၑွရဒတ္တံ ပုဏျံ တတ္သုသံဝါဒေ ပြကာၑတေ၊ တဒဓိ ဓရ္မ္မပုသ္တကေပိ လိခိတမိဒံ "ပုဏျဝါန် ဇနော ဝိၑွာသေန ဇီဝိၐျတိ"၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yataH pratyayasya samaparimANam IzvaradattaM puNyaM tatsusaMvAdE prakAzatE| tadadhi dharmmapustakEpi likhitamidaM "puNyavAn janO vizvAsEna jIviSyati"|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 યતઃ પ્રત્યયસ્ય સમપરિમાણમ્ ઈશ્વરદત્તં પુણ્યં તત્સુસંવાદે પ્રકાશતે| તદધિ ધર્મ્મપુસ્તકેપિ લિખિતમિદં "પુણ્યવાન્ જનો વિશ્વાસેન જીવિષ્યતિ"|

Ver Capítulo Copiar




रोमियों 1:17
15 Referencias Cruzadas  

यः कश्चित् पुत्रे विश्वसिति स एवानन्तम् परमायुः प्राप्नोति किन्तु यः कश्चित् पुत्रे न विश्वसिति स परमायुषो दर्शनं न प्राप्नोति किन्त्वीश्वरस्य कोपभाजनं भूत्वा तिष्ठति।


यतस्त ईश्वरदत्तं पुण्यम् अविज्ञाय स्वकृतपुण्यं स्थापयितुम् चेष्टमाना ईश्वरदत्तस्य पुण्यस्य निघ्नत्वं न स्वीकुर्व्वन्ति।


किन्तु व्यवस्थायाः पृथग् ईश्वरेण देयं यत् पुण्यं तद् व्यवस्थाया भविष्यद्वादिगणस्य च वचनैः प्रमाणीकृतं सद् इदानीं प्रकाशते।


यीशुख्रीष्टे विश्वासकरणाद् ईश्वरेण दत्तं तत् पुण्यं सकलेषु प्रकाशितं सत् सर्व्वान् विश्वासिनः प्रति वर्त्तते।


कैश्चिद् अविश्वसने कृते तेषाम् अविश्वसनात् किम् ईश्वरस्य विश्वास्यताया हानिरुत्पत्स्यते?


तर्हि वयं किं वक्ष्यामः? इतरदेशीया लोका अपि पुण्यार्थम् अयतमाना विश्वासेन पुण्यम् अलभन्त;


दण्डजनिका सेवा यदि तेजोयुक्ता भवेत् तर्हि पुण्यजनिका सेवा ततोऽधिकं बहुतेजोयुक्ता भविष्यति।


यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य ज्ञातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।


ईश्वरस्य साक्षात् कोऽपि व्यवस्थया सपुण्यो न भवति तद व्यक्तं यतः "पुण्यवान् मानवो विश्वासेन जीविष्यतीति" शास्त्रीयं वचः।


यतो हेतोरहं यत् ख्रीष्टं लभेय व्यवस्थातो जातं स्वकीयपुण्यञ्च न धारयन् किन्तु ख्रीष्टे विश्वसनात् लभ्यं यत् पुण्यम् ईश्वरेण विश्वासं दृष्ट्वा दीयते तदेव धारयन् यत् ख्रीष्टे विद्येय तदर्थं तस्यानुरोधात् सर्व्वेषां क्षतिं स्वीकृत्य तानि सर्व्वाण्यवकरानिव मन्ये।


"पुण्यवान् जनो विश्वासेन जीविष्यति किन्तु यदि निवर्त्तते तर्हि मम मनस्तस्मिन् न तोषं यास्यति।"


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos