Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 8:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 ततः परम् अन्य एको दूत आगतः स स्वर्णधूपाधारं गृहीत्वा वेदिमुपातिष्ठत् स च यत् सिंहासनस्यान्तिके स्थितायाः सुवर्णवेद्या उपरि सर्व्वेषां पवित्रलोकानां प्रार्थनासु धूपान् योजयेत् तदर्थं प्रचुरधूपास्तस्मै दत्ताः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততঃ পৰম্ অন্য একো দূত আগতঃ স স্ৱৰ্ণধূপাধাৰং গৃহীৎৱা ৱেদিমুপাতিষ্ঠৎ স চ যৎ সিংহাসনস্যান্তিকে স্থিতাযাঃ সুৱৰ্ণৱেদ্যা উপৰি সৰ্ৱ্ৱেষাং পৱিত্ৰলোকানাং প্ৰাৰ্থনাসু ধূপান্ যোজযেৎ তদৰ্থং প্ৰচুৰধূপাস্তস্মৈ দত্তাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততঃ পরম্ অন্য একো দূত আগতঃ স স্ৱর্ণধূপাধারং গৃহীৎৱা ৱেদিমুপাতিষ্ঠৎ স চ যৎ সিংহাসনস্যান্তিকে স্থিতাযাঃ সুৱর্ণৱেদ্যা উপরি সর্ৱ্ৱেষাং পৱিত্রলোকানাং প্রার্থনাসু ধূপান্ যোজযেৎ তদর্থং প্রচুরধূপাস্তস্মৈ দত্তাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတး ပရမ် အနျ ဧကော ဒူတ အာဂတး သ သွရ္ဏဓူပါဓာရံ ဂၖဟီတွာ ဝေဒိမုပါတိၐ္ဌတ် သ စ ယတ် သိံဟာသနသျာန္တိကေ သ္ထိတာယား သုဝရ္ဏဝေဒျာ ဥပရိ သရွွေၐာံ ပဝိတြလောကာနာံ ပြာရ္ထနာသု ဓူပါန် ယောဇယေတ် တဒရ္ထံ ပြစုရဓူပါသ္တသ္မဲ ဒတ္တား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tataH param anya EkO dUta AgataH sa svarNadhUpAdhAraM gRhItvA vEdimupAtiSThat sa ca yat siMhAsanasyAntikE sthitAyAH suvarNavEdyA upari sarvvESAM pavitralOkAnAM prArthanAsu dhUpAn yOjayEt tadarthaM pracuradhUpAstasmai dattAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તતઃ પરમ્ અન્ય એકો દૂત આગતઃ સ સ્વર્ણધૂપાધારં ગૃહીત્વા વેદિમુપાતિષ્ઠત્ સ ચ યત્ સિંહાસનસ્યાન્તિકે સ્થિતાયાઃ સુવર્ણવેદ્યા ઉપરિ સર્વ્વેષાં પવિત્રલોકાનાં પ્રાર્થનાસુ ધૂપાન્ યોજયેત્ તદર્થં પ્રચુરધૂપાસ્તસ્મૈ દત્તાઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 8:3
32 Referencias Cruzadas  

तद्धूपज्वालनकाले लोकनिवहे प्रार्थनां कर्तुं बहिस्तिष्ठति


अपरं तेभ्यो दण्डदानाज्ञा वा केन करिष्यते? योऽस्मन्निमित्तं प्राणान् त्यक्तवान् केवलं तन्न किन्तु मृतगणमध्याद् उत्थितवान्, अपि चेश्वरस्य दक्षिणे पार्श्वे तिष्ठन् अद्याप्यस्माकं निमित्तं प्रार्थत एवम्भूतो यः ख्रीष्टः किं तेन?


ततो हेतो र्ये मानवास्तेनेश्वरस्य सन्निधिं गच्छन्ति तान् स शेषं यावत् परित्रातुं शक्नोति यतस्तेषां कृते प्रार्थनां कर्त्तुं स सततं जीवति।


तत्र च सुवर्णमयो धूपाधारः परितः सुवर्णमण्डिता नियममञ्जूषा चासीत् तन्मध्ये मान्नायाः सुवर्णघटो हारोणस्य मञ्जरितदण्डस्तक्षितौ नियमप्रस्तरौ,


अनन्तरं स्वर्गाद् अवरोहन् अपर एको महाबलो दूतो मया दृष्टः, स परिहितमेघस्तस्य शिरश्च मेघधनुषा भूषितं मुखमण्डलञ्च सूर्य्यतुल्यं चरणौ च वह्निस्तम्भसमौ।


अपरम् अन्य एको दूतो वेदितो निर्गतः स वह्नेरधिपतिः स उच्चैःस्वरेण तं तीक्ष्णदात्रधारिणं सम्भाष्यावदत् त्वया स्वं तीक्ष्णं दात्रं प्रसार्य्य मेदिन्या द्राक्षागुच्छच्छेदनं क्रियतां यतस्तत्फलानि परिणतानि।


पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि।


अनन्तरं पञ्चममुद्रायां तेन मोचितायाम् ईश्वरवाक्यहेतोस्तत्र साक्ष्यदानाच्च छेदितानां लोकानां देहिनो वेद्या अधो मयादृश्यन्त।


अनन्तरं सूर्य्योदयस्थानाद् उद्यन् अपर एको दूतो मया दृष्टः सोऽमरेश्वरस्य मुद्रां धारयति, येषु चर्तुषु दूतेषु पृथिवीसमुद्रयो र्हिंसनस्य भारो दत्तस्तान् स उच्चैरिदं अवदत्।


ततस्तस्य दूतस्य करात् पवित्रलोकानां प्रार्थनाभिः संयुक्तधूपानां धूम ईश्वरस्य समक्षं उदतिष्ठत्।


पश्चात् स दूतो धूपाधारं गृहीत्वा वेद्या वह्निना पूरयित्वा पृथिव्यां निक्षिप्तवान् तेन रवा मेघगर्ज्जनानि विद्युतो भूमिकम्पश्चाभवन्।


ततः परं षष्ठदूतेन तूर्य्यां वादितायाम् ईश्वरस्यान्तिके स्थितायाः सुवर्णवेद्याश्चतुश्चूडातः कस्यचिद् रवो मयाश्रावि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos