Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 7:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 ततः परं मुद्राङ्कितलोकानां संख्या मयाश्रावि। इस्रायेलः सर्व्ववंशाीयाश्चतुश्चत्वारिंशत्सहस्राधिकलक्षलोका मुद्रयाङ्किता अभवन्,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ পৰং মুদ্ৰাঙ্কিতলোকানাং সংখ্যা মযাশ্ৰাৱি| ইস্ৰাযেলঃ সৰ্ৱ্ৱৱংশাीযাশ্চতুশ্চৎৱাৰিংশৎসহস্ৰাধিকলক্ষলোকা মুদ্ৰযাঙ্কিতা অভৱন্,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ পরং মুদ্রাঙ্কিতলোকানাং সংখ্যা মযাশ্রাৱি| ইস্রাযেলঃ সর্ৱ্ৱৱংশাीযাশ্চতুশ্চৎৱারিংশৎসহস্রাধিকলক্ষলোকা মুদ্রযাঙ্কিতা অভৱন্,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး ပရံ မုဒြာင်္ကိတလောကာနာံ သံချာ မယာၑြာဝိ၊ ဣသြာယေလး သရွွဝံၑာीယာၑ္စတုၑ္စတွာရိံၑတ္သဟသြာဓိကလက္ၐလောကာ မုဒြယာင်္ကိတာ အဘဝန်,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH paraM mudrAgkitalOkAnAM saMkhyA mayAzrAvi| isrAyElaH sarvvavaMzAीyAzcatuzcatvAriMzatsahasrAdhikalakSalOkA mudrayAgkitA abhavan,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તતઃ પરં મુદ્રાઙ્કિતલોકાનાં સંખ્યા મયાશ્રાવિ| ઇસ્રાયેલઃ સર્વ્વવંશાीયાશ્ચતુશ્ચત્વારિંશત્સહસ્રાધિકલક્ષલોકા મુદ્રયાઙ્કિતા અભવન્,

Ver Capítulo Copiar




प्रकाशितवाक्य 7:4
17 Referencias Cruzadas  

ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ।


ततो दासोऽवदत्, हे प्रभो भवत आज्ञानुसारेणाक्रियत तथापि स्थानमस्ति।


तस्मान् मम राज्ये भोजनासने च भोजनपाने करिष्यध्वे सिंहासनेषूपविश्य चेस्रायेलीयानां द्वादशवंशानां विचारं करिष्यध्वे।


तस्याङ्गीकारस्य फलं प्राप्तुम् अस्माकं द्वादशवंशा दिवानिशं महायत्नाद् ईश्वरसेवनं कृत्वा यां प्रत्याशां कुर्व्वन्ति तस्याः प्रत्याशाया हेतोरहं यिहूदीयैरपवादितोऽभवम्।


इस्रायेलीयलोकेषु यिशायियोऽपि वाचमेतां प्राचारयत्, इस्रायेलीयवंशानां या संख्या सा तु निश्चितं। समुद्रसिकतासंख्यासमाना यदि जायते। तथापि केवलं लोकैरल्पैस्त्राणं व्रजिष्यते।


ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य च दासो याकूब् विकीर्णीभूतान् द्वादशं वंशान् प्रति नमस्कृत्य पत्रं लिखति।


ततः परं निरीक्षमाणेन मया मेषशावको दृष्टः स सियोनपर्व्वतस्योपर्य्यतिष्ठत्, अपरं येषां भालेषु तस्य नाम तत्पितुश्च नाम लिखितमास्ते तादृशाश्चतुश्चत्वारिंशत्सहस्राधिका लक्षलोकास्तेन सार्द्धम् आसन्।


सिंहसनस्यान्तिके प्राणिचतुष्टयस्य प्राचीनवर्गस्य चान्तिके ऽपि ते नवीनमेकं गीतम् अगायन् किन्तु धरणीतः परिक्रीतान् तान् चतुश्चत्वारिंशत्यहस्राधिकलक्षलोकान् विना नापरेण केनापि तद् गीतं शिक्षितुं शक्यते।


अर्थतो यिहूदावंशे द्वादशसहस्राणि रूबेणवंशे द्वादशसहस्राणि गादवंशे द्वादशसहस्राणि,


अपरम् अश्वारोहिसैन्यानां संख्या मयाश्रावि, ते विंशतिकोटय आसन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos