Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 4:7 - सत्यवेदः। Sanskrit NT in Devanagari

7 तेषां प्रथमः प्राणी सिंहाकारो द्वितीयः प्राणी गोवात्साकारस्तृतीयः प्राणी मनुष्यवद्वदनविशिष्टश्चतुर्थश्च प्राणी उड्डीयमानकुररोपमः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তেষাং প্ৰথমঃ প্ৰাণী সিংহাকাৰো দ্ৱিতীযঃ প্ৰাণী গোৱাৎসাকাৰস্তৃতীযঃ প্ৰাণী মনুষ্যৱদ্ৱদনৱিশিষ্টশ্চতুৰ্থশ্চ প্ৰাণী উড্ডীযমানকুৰৰোপমঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তেষাং প্রথমঃ প্রাণী সিংহাকারো দ্ৱিতীযঃ প্রাণী গোৱাৎসাকারস্তৃতীযঃ প্রাণী মনুষ্যৱদ্ৱদনৱিশিষ্টশ্চতুর্থশ্চ প্রাণী উড্ডীযমানকুররোপমঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တေၐာံ ပြထမး ပြာဏီ သိံဟာကာရော ဒွိတီယး ပြာဏီ ဂေါဝါတ္သာကာရသ္တၖတီယး ပြာဏီ မနုၐျဝဒွဒနဝိၑိၐ္ဋၑ္စတုရ္ထၑ္စ ပြာဏီ ဥဍ္ဍီယမာနကုရရောပမး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tESAM prathamaH prANI siMhAkArO dvitIyaH prANI gOvAtsAkArastRtIyaH prANI manuSyavadvadanaviziSTazcaturthazca prANI uPPIyamAnakurarOpamaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તેષાં પ્રથમઃ પ્રાણી સિંહાકારો દ્વિતીયઃ પ્રાણી ગોવાત્સાકારસ્તૃતીયઃ પ્રાણી મનુષ્યવદ્વદનવિશિષ્ટશ્ચતુર્થશ્ચ પ્રાણી ઉડ્ડીયમાનકુરરોપમઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 4:7
20 Referencias Cruzadas  

हे भ्रातरः,यूयं बुद्ध्या बालकाइव मा भूत परन्तु दुष्टतया शिशवइव भूत्वा बुद्ध्या सिद्धा भवत।


अपरं सिंहासनस्यान्तिके स्फटिकतुल्यः काचमयो जलाशयो विद्यते, अपरम् अग्रतः पश्चाच्च बहुचक्षुष्मन्तश्चत्वारः प्राणिनः सिंहसनस्य मध्ये चतुर्दिक्षु च विद्यन्ते।


अपरं द्वितीयमुद्रायां तेन मोचितायां द्वितीयस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता।


अपरं तृतीयमुद्रायां तन मोचितायां तृतीयस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता, ततः कालवर्ण एको ऽश्वो मया दृष्टः, तदारोहिणो हस्ते तुला तिष्ठति


अनन्तरं चतुर्थमुद्रायां तेन मोचितायां चतुर्थस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos