Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 22:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 योहनहम् एतानि श्रुतवान् दृष्टवांश्चास्मि श्रुत्वा दृष्ट्वा च तद्दर्शकदूतस्य प्रणामार्थं तच्चरणयोरन्तिके ऽपतं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যোহনহম্ এতানি শ্ৰুতৱান্ দৃষ্টৱাংশ্চাস্মি শ্ৰুৎৱা দৃষ্ট্ৱা চ তদ্দৰ্শকদূতস্য প্ৰণামাৰ্থং তচ্চৰণযোৰন্তিকে ঽপতং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যোহনহম্ এতানি শ্রুতৱান্ দৃষ্টৱাংশ্চাস্মি শ্রুৎৱা দৃষ্ট্ৱা চ তদ্দর্শকদূতস্য প্রণামার্থং তচ্চরণযোরন্তিকে ঽপতং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယောဟနဟမ် ဧတာနိ ၑြုတဝါန် ဒၖၐ္ဋဝါံၑ္စာသ္မိ ၑြုတွာ ဒၖၐ္ဋွာ စ တဒ္ဒရ္ၑကဒူတသျ ပြဏာမာရ္ထံ တစ္စရဏယောရန္တိကေ 'ပတံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yOhanaham EtAni zrutavAn dRSTavAMzcAsmi zrutvA dRSTvA ca taddarzakadUtasya praNAmArthaM taccaraNayOrantikE 'pataM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 યોહનહમ્ એતાનિ શ્રુતવાન્ દૃષ્ટવાંશ્ચાસ્મિ શ્રુત્વા દૃષ્ટ્વા ચ તદ્દર્શકદૂતસ્ય પ્રણામાર્થં તચ્ચરણયોરન્તિકે ઽપતં|

Ver Capítulo Copiar




प्रकाशितवाक्य 22:8
6 Referencias Cruzadas  

पितरस्तमुत्थाप्य कथितवान्, उत्तिष्ठाहमपि मानुषः।


यत् प्रकाशितं वाक्यम् ईश्वरः स्वदासानां निकटं शीघ्रमुपस्थास्यन्तीनां घटनानां दर्शनार्थं यीशुख्रीष्टे समर्पितवान् तत् स स्वीयदूतं प्रेष्य निजसेवकं योहनं ज्ञापितवान्।


योहन् आशियादेशस्थाः सप्त समितीः प्रति पत्रं लिखति। यो वर्त्तमानो भूतो भविष्यंश्च ये च सप्तात्मानस्तस्य सिंहासनस्य सम्मुखेे तिष्ठन्ति


अनन्तरं अहं तस्य चरणयोरन्तिके निपत्य तं प्रणन्तुमुद्यतः। ततः स माम् उक्तवान् सावधानस्तिष्ठ मैवं कुरु यीशोः साक्ष्यविशिष्टैस्तव भ्रातृभिस्त्वया च सहदासो ऽहं। ईश्वरमेव प्रणम यस्माद् यीशोः साक्ष्यं भविष्यद्वाक्यस्य सारं।


ततः परं तेनाश्वारूढजनेन तदीयसैन्यैश्च सार्द्धं युद्धं कर्त्तुं स पशुः पृथिव्या राजानस्तेषां सैन्यानि च समागच्छन्तीति मया दृष्टं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos