Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 22:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं किमपि शापग्रस्तं पुन र्न भविष्यति तस्या मध्य ईश्वरस्य मेषशावकस्य च सिंहासनं स्थास्यति तस्य दासाश्च तं सेविष्यन्ते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং কিমপি শাপগ্ৰস্তং পুন ৰ্ন ভৱিষ্যতি তস্যা মধ্য ঈশ্ৱৰস্য মেষশাৱকস্য চ সিংহাসনং স্থাস্যতি তস্য দাসাশ্চ তং সেৱিষ্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং কিমপি শাপগ্রস্তং পুন র্ন ভৱিষ্যতি তস্যা মধ্য ঈশ্ৱরস্য মেষশাৱকস্য চ সিংহাসনং স্থাস্যতি তস্য দাসাশ্চ তং সেৱিষ্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ ကိမပိ ၑာပဂြသ္တံ ပုန ရ္န ဘဝိၐျတိ တသျာ မဓျ ဤၑွရသျ မေၐၑာဝကသျ စ သိံဟာသနံ သ္ထာသျတိ တသျ ဒါသာၑ္စ တံ သေဝိၐျန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM kimapi zApagrastaM puna rna bhaviSyati tasyA madhya Izvarasya mESazAvakasya ca siMhAsanaM sthAsyati tasya dAsAzca taM sEviSyantE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અપરં કિમપિ શાપગ્રસ્તં પુન ર્ન ભવિષ્યતિ તસ્યા મધ્ય ઈશ્વરસ્ય મેષશાવકસ્ય ચ સિંહાસનં સ્થાસ્યતિ તસ્ય દાસાશ્ચ તં સેવિષ્યન્તે|

Ver Capítulo Copiar




प्रकाशितवाक्य 22:3
20 Referencias Cruzadas  

तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।


पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।


कश्चिद् यदि मम सेवको भवितुं वाञ्छति तर्हि स मम पश्चाद्गामी भवतु, तस्माद् अहं यत्र तिष्ठामि मम सेवकेापि तत्र स्थास्यति; यो जनो मां सेवते मम पितापि तं सम्मंस्यते।


यदि तेनेश्वरस्य महिमा प्रकाशते तर्हीश्वरोपि स्वेन तस्य महिमानं प्रकाशयिष्यति तूर्णमेव प्रकाशयिष्यति।


यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ।


हे पित र्जगतो निर्म्माणात् पूर्व्वं मयि स्नेहं कृत्वा यं महिमानं दत्तवान् मम तं महिमानं यथा ते पश्यन्ति तदर्थं याल्लोकान् मह्यं दत्तवान् अहं यत्र तिष्ठामि तेपि यथा तत्र तिष्ठन्ति ममैषा वाञ्छा।


उच्चैःस्वरैरिदं कथयन्ति च, सिंहासनोपविष्टस्य परमेशस्य नः स्तवः।स्तवश्च मेषवत्सस्य सम्भूयात् त्राणकारणात्।


ततः परं सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वदेशीयानां सर्व्वभाषावादिनाञ्च महालोकारण्यं मया दृष्टं, तान् गणयितुं केनापि न शक्यं, ते च शुभ्रपरिच्छदपरिहिताः सन्तः करैश्च तालवृन्तानि वहन्तः सिंहासनस्य मेषशावकस्य चान्तिके तिष्ठन्ति,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos