Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 22:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কুক্কুৰৈ ৰ্মাযাৱিভিঃ পুঙ্গামিভি ৰ্নৰহন্তৃृভি ৰ্দেৱাৰ্চ্চকৈঃ সৰ্ৱ্ৱৈৰনৃতে প্ৰীযমাণৈৰনৃতাচাৰিভিশ্চ বহিঃ স্থাতৱ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কুক্কুরৈ র্মাযাৱিভিঃ পুঙ্গামিভি র্নরহন্তৃृভি র্দেৱার্চ্চকৈঃ সর্ৱ্ৱৈরনৃতে প্রীযমাণৈরনৃতাচারিভিশ্চ বহিঃ স্থাতৱ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကုက္ကုရဲ ရ္မာယာဝိဘိး ပုင်္ဂါမိဘိ ရ္နရဟန္တၖृဘိ ရ္ဒေဝါရ္စ္စကဲး သရွွဲရနၖတေ ပြီယမာဏဲရနၖတာစာရိဘိၑ္စ ဗဟိး သ္ထာတဝျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kukkurai rmAyAvibhiH puggAmibhi rnarahantRृbhi rdEvArccakaiH sarvvairanRtE prIyamANairanRtAcAribhizca bahiH sthAtavyaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 કુક્કુરૈ ર્માયાવિભિઃ પુઙ્ગામિભિ ર્નરહન્તૃृભિ ર્દેવાર્ચ્ચકૈઃ સર્વ્વૈરનૃતે પ્રીયમાણૈરનૃતાચારિભિશ્ચ બહિઃ સ્થાતવ્યં|

Ver Capítulo Copiar




प्रकाशितवाक्य 22:15
29 Referencias Cruzadas  

अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।


किन्तु यत्र स्थाने रोदनदन्तघर्षणे भवतस्तस्मिन् बहिर्भूततमिस्रे राज्यस्य सन्ताना निक्षेस्यन्ते।


मयि पापमस्तीति प्रमाणं युष्माकं को दातुं शक्नोति? यद्यहं तथ्यवाक्यं वदामि तर्हि कुतो मां न प्रतिथ?


स बहुकालान् मायाविक्रियया सर्व्वान् अतीव मोहयाञ्चकार, तस्मात् ते तं मेनिरे।


यूयं कुक्कुरेभ्यः सावधाना भवत दुष्कर्म्मकारिभ्यः सावधाना भवत छिन्नमूलेभ्यो लोकेभ्यश्च सावधाना भवत।


यत एतेभ्यः कर्म्मभ्य आज्ञालङ्घिनो लोकान् प्रतीश्वरस्य क्रोधो वर्त्तते।


वेश्यागामी पुंमैथुनी मनुष्यविक्रेता मिथ्यावादी मिथ्याशपथकारी च सर्व्वेषामेतेषां विरुद्धा,


दीपस्यापि प्रभा तद्वत् पुन र्न द्रक्ष्यते त्वयि। न कन्यावरयोः शब्दः पुनः संश्रोष्यते त्वयि। यस्मान्मुख्याः पृथिव्या ये वणिजस्तेऽभवन् तव। यस्माच्च जातयः सर्व्वा मोहितास्तव मायया।


परन्त्वपवित्रं घृण्यकृद् अनृतकृद् वा किमपि तन्मध्यं न प्रवेक्ष्यति मेषशावकस्य जीवनपुस्तके येषां नामानि लिखितानि केवलं त एव प्रवेक्ष्यन्ति।


किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos