Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 22:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 अधर्म्माचार इतः परमप्यधर्म्मम् आचरतु, अमेध्याचार इतः परमप्यमेध्यम् आचरतु धर्म्माचार इतः परमपि धर्म्मम् आचरतु पवित्राचारश्चेतः परमपि पवित्रम् आचरतु।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অধৰ্ম্মাচাৰ ইতঃ পৰমপ্যধৰ্ম্মম্ আচৰতু, অমেধ্যাচাৰ ইতঃ পৰমপ্যমেধ্যম্ আচৰতু ধৰ্ম্মাচাৰ ইতঃ পৰমপি ধৰ্ম্মম্ আচৰতু পৱিত্ৰাচাৰশ্চেতঃ পৰমপি পৱিত্ৰম্ আচৰতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অধর্ম্মাচার ইতঃ পরমপ্যধর্ম্মম্ আচরতু, অমেধ্যাচার ইতঃ পরমপ্যমেধ্যম্ আচরতু ধর্ম্মাচার ইতঃ পরমপি ধর্ম্মম্ আচরতু পৱিত্রাচারশ্চেতঃ পরমপি পৱিত্রম্ আচরতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အဓရ္မ္မာစာရ ဣတး ပရမပျဓရ္မ္မမ် အာစရတု, အမေဓျာစာရ ဣတး ပရမပျမေဓျမ် အာစရတု ဓရ္မ္မာစာရ ဣတး ပရမပိ ဓရ္မ္မမ် အာစရတု ပဝိတြာစာရၑ္စေတး ပရမပိ ပဝိတြမ် အာစရတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 adharmmAcAra itaH paramapyadharmmam Acaratu, amEdhyAcAra itaH paramapyamEdhyam Acaratu dharmmAcAra itaH paramapi dharmmam Acaratu pavitrAcArazcEtaH paramapi pavitram Acaratu|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અધર્મ્માચાર ઇતઃ પરમપ્યધર્મ્મમ્ આચરતુ, અમેધ્યાચાર ઇતઃ પરમપ્યમેધ્યમ્ આચરતુ ધર્મ્માચાર ઇતઃ પરમપિ ધર્મ્મમ્ આચરતુ પવિત્રાચારશ્ચેતઃ પરમપિ પવિત્રમ્ આચરતુ|

Ver Capítulo Copiar




प्रकाशितवाक्य 22:11
22 Referencias Cruzadas  

ते तिष्ठन्तु, ते अन्धमनुजानाम् अन्धमार्गदर्शका एव; यद्यन्धोऽन्धं पन्थानं दर्शयति, तर्ह्युभौ गर्त्ते पततः।


ततो मार्गपार्श्व उडुम्बरवृक्षमेकं विलोक्य तत्समीपं गत्वा पत्राणि विना किमपि न प्राप्य तं पादपं प्रोवाच, अद्यारभ्य कदापि त्वयि फलं न भवतु; तेन तत्क्षणात् स उडुम्बरमाहीरुहः शुष्कतां गतः।


तदा तासु क्रेतुं गतासु वर आजगाम, ततो याः सज्जिता आसन्, तास्तेन साकं विवाहीयं वेश्म प्रविविशुः।


तत्र यः सतामसताञ्चोपरि प्रभाकरम् उदाययति, तथा धार्म्मिकानामधार्म्मिकानाञ्चोपरि नीरं वर्षयति तादृशो यो युष्माकं स्वर्गस्थः पिता, यूयं तस्यैव सन्ताना भविष्यथ।


धर्म्माय बुभुक्षिताः तृषार्त्ताश्च मनुजा धन्याः, यस्मात् ते परितर्प्स्यन्ति।


ततः परं यीशुः पुनरुदितवान् अधुनाहं गच्छामि यूयं मां गवेषयिष्यथ किन्तु निजैः पापै र्मरिष्यथ यत् स्थानम् अहं यास्यामि तत् स्थानम् यूयं यातुं न शक्ष्यथ।


अपरं तिलकवल्यादिविहीनां पवित्रां निष्कलङ्काञ्च तां समितिं तेजस्विनीं कृत्वा स्वहस्ते समर्पयितुञ्चाभिलषितवान्।


यतः स स्वसम्मुखे पवित्रान् निष्कलङ्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।


अपरं पापिष्ठाः खलाश्च लोका भ्राम्यन्तो भ्रमयन्तश्चोत्तरोत्तरं दुष्टत्वेन वर्द्धिष्यन्ते।


अपरञ्च युष्मान् स्खलनाद् रक्षितुम् उल्लासेन स्वीयतेजसः साक्षात् निर्द्दोषान् स्थापयितुञ्च समर्थो


गगनमण्डलाच्च मनुष्याणाम् उपर्य्येकैकद्रोणपरिमितशिलानां महावृष्टिरभवत् तच्छिलावृष्टेः क्लेशात् मनुष्या ईश्वरम् अनिन्दम् यतस्तज्जातः क्लेशो ऽतीव महान्।


अपरं किमपि शापग्रस्तं पुन र्न भविष्यति तस्या मध्य ईश्वरस्य मेषशावकस्य च सिंहासनं स्थास्यति तस्य दासाश्च तं सेविष्यन्ते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos