Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 21:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 तस्य प्राचीरस्य निर्म्मितिः सूर्य्यकान्तमणिभि र्नगरी च निर्म्मलकाचतुल्येन शुद्धसुवर्णेन निर्म्मिता।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তস্য প্ৰাচীৰস্য নিৰ্ম্মিতিঃ সূৰ্য্যকান্তমণিভি ৰ্নগৰী চ নিৰ্ম্মলকাচতুল্যেন শুদ্ধসুৱৰ্ণেন নিৰ্ম্মিতা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তস্য প্রাচীরস্য নির্ম্মিতিঃ সূর্য্যকান্তমণিভি র্নগরী চ নির্ম্মলকাচতুল্যেন শুদ্ধসুৱর্ণেন নির্ম্মিতা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တသျ ပြာစီရသျ နိရ္မ္မိတိး သူရျျကာန္တမဏိဘိ ရ္နဂရီ စ နိရ္မ္မလကာစတုလျေန ၑုဒ္ဓသုဝရ္ဏေန နိရ္မ္မိတာ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tasya prAcIrasya nirmmitiH sUryyakAntamaNibhi rnagarI ca nirmmalakAcatulyEna zuddhasuvarNEna nirmmitA|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તસ્ય પ્રાચીરસ્ય નિર્મ્મિતિઃ સૂર્ય્યકાન્તમણિભિ ર્નગરી ચ નિર્મ્મલકાચતુલ્યેન શુદ્ધસુવર્ણેન નિર્મ્મિતા|

Ver Capítulo Copiar




प्रकाशितवाक्य 21:18
6 Referencias Cruzadas  

सा ईश्वरीयप्रतापविशिष्टा तस्यास्तेजो महार्घरत्नवद् अर्थतः सूर्य्यकान्तमणितेजस्तुल्यं।


नगर्य्याः प्राचीरस्य मूलानि च सर्व्वविधमहार्घमणिभि र्भूषितानि। तेषां प्रथमं भित्तिमूलं सूर्य्यकान्तस्य, द्वितीयं नीलस्य, तृतीयं ताम्रमणेः, चतुर्थं मरकतस्य,


द्वादशगोपुराणि द्वादशमुक्ताभि र्निर्म्मितानि, एकैकं गोपुरम् एकैकया मुक्तया कृतं नगर्य्या महामार्गश्चाच्छकाचवत् निर्म्मलसुवर्णेन निर्म्मितं।


अपरं सिंहासनस्यान्तिके स्फटिकतुल्यः काचमयो जलाशयो विद्यते, अपरम् अग्रतः पश्चाच्च बहुचक्षुष्मन्तश्चत्वारः प्राणिनः सिंहसनस्य मध्ये चतुर्दिक्षु च विद्यन्ते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos