Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 21:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 अनरं नगर्य्यास्तदीयगोपुराणां तत्प्राचीरस्य च मापनार्थं मया सम्भाषमाणस्य दूतस्य करे स्वर्णमय एकः परिमाणदण्ड आसीत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অনৰং নগৰ্য্যাস্তদীযগোপুৰাণাং তৎপ্ৰাচীৰস্য চ মাপনাৰ্থং মযা সম্ভাষমাণস্য দূতস্য কৰে স্ৱৰ্ণময একঃ পৰিমাণদণ্ড আসীৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অনরং নগর্য্যাস্তদীযগোপুরাণাং তৎপ্রাচীরস্য চ মাপনার্থং মযা সম্ভাষমাণস্য দূতস্য করে স্ৱর্ণময একঃ পরিমাণদণ্ড আসীৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အနရံ နဂရျျာသ္တဒီယဂေါပုရာဏာံ တတ္ပြာစီရသျ စ မာပနာရ္ထံ မယာ သမ္ဘာၐမာဏသျ ဒူတသျ ကရေ သွရ္ဏမယ ဧကး ပရိမာဏဒဏ္ဍ အာသီတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 anaraM nagaryyAstadIyagOpurANAM tatprAcIrasya ca mApanArthaM mayA sambhASamANasya dUtasya karE svarNamaya EkaH parimANadaNPa AsIt|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અનરં નગર્ય્યાસ્તદીયગોપુરાણાં તત્પ્રાચીરસ્ય ચ માપનાર્થં મયા સમ્ભાષમાણસ્ય દૂતસ્ય કરે સ્વર્ણમય એકઃ પરિમાણદણ્ડ આસીત્|

Ver Capítulo Copiar




प्रकाशितवाक्य 21:15
10 Referencias Cruzadas  

तस्याः प्राचीरं बृहद् उच्चञ्च तत्र द्वादश गोपुराणि सन्ति तद्गोपुरोपरि द्वादश स्वर्गदूता विद्यन्ते तत्र च द्वादश नामान्यर्थत इस्रायेलीयानां द्वादशवंशानां नामानि लिखितानि।


नगर्य्या आकृतिश्चतुरस्रा तस्या दैर्घ्यप्रस्थे समे। ततः परं स तेग परिमाणदण्डेन तां नगरीं परिमितवान् तस्याः परिमाणं द्वादशसहस्रनल्वाः। तस्या दैर्घ्यं प्रस्थम् उच्चत्वञ्च समानानि।


द्वादशगोपुराणि द्वादशमुक्ताभि र्निर्म्मितानि, एकैकं गोपुरम् एकैकया मुक्तया कृतं नगर्य्या महामार्गश्चाच्छकाचवत् निर्म्मलसुवर्णेन निर्म्मितं।


तस्या द्वाराणि दिवा कदापि न रोत्स्यन्ते निशापि तत्र न भविष्यति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos