Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 21:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं नवीनम् आकाशमण्डलं नवीना पृथिवी च मया दृष्टे यतः प्रथमम् आकाशमण्डलं प्रथमा पृथिवी च लोपं गते समुद्रो ऽपि ततः परं न विद्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং নৱীনম্ আকাশমণ্ডলং নৱীনা পৃথিৱী চ মযা দৃষ্টে যতঃ প্ৰথমম্ আকাশমণ্ডলং প্ৰথমা পৃথিৱী চ লোপং গতে সমুদ্ৰো ঽপি ততঃ পৰং ন ৱিদ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং নৱীনম্ আকাশমণ্ডলং নৱীনা পৃথিৱী চ মযা দৃষ্টে যতঃ প্রথমম্ আকাশমণ্ডলং প্রথমা পৃথিৱী চ লোপং গতে সমুদ্রো ঽপি ততঃ পরং ন ৱিদ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ နဝီနမ် အာကာၑမဏ္ဍလံ နဝီနာ ပၖထိဝီ စ မယာ ဒၖၐ္ဋေ ယတး ပြထမမ် အာကာၑမဏ္ဍလံ ပြထမာ ပၖထိဝီ စ လောပံ ဂတေ သမုဒြော 'ပိ တတး ပရံ န ဝိဒျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM navInam AkAzamaNPalaM navInA pRthivI ca mayA dRSTE yataH prathamam AkAzamaNPalaM prathamA pRthivI ca lOpaM gatE samudrO 'pi tataH paraM na vidyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અનન્તરં નવીનમ્ આકાશમણ્ડલં નવીના પૃથિવી ચ મયા દૃષ્ટે યતઃ પ્રથમમ્ આકાશમણ્ડલં પ્રથમા પૃથિવી ચ લોપં ગતે સમુદ્રો ઽપિ તતઃ પરં ન વિદ્યતે|

Ver Capítulo Copiar




प्रकाशितवाक्य 21:1
13 Referencias Cruzadas  

किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।


किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।


तथापि वयं तस्य प्रतिज्ञानुसारेण धर्म्मस्य वासस्थानं नूतनम् आकाशमण्डलं नूतनं भूमण्डलञ्च प्रतीक्षामहे।


ततः परमहं सागरीयसिकतायां तिष्ठन् सागराद् उद्गच्छन्तम् एकं पशुं दृष्टवान् तस्य दश शृङ्गाणि सप्त शिरांसि च दश शृङ्गेषु दश किरीटानि शिरःसु चेश्वरनिन्दासूचकानि नामानि विद्यन्ते।


ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं।


अपरं सिंहासनोपविष्टो जनोऽवदत् पश्याहं सर्व्वाणि नूतनीकरोमि। पुनरवदत् लिख यत इमानि वाक्यानि सत्यानि विश्वास्यानि च सन्ति।


आकाशमण्डलञ्च सङ्कुच्यमानग्रन्थइवान्तर्धानम् अगमत् गिरय उपद्वीपाश्च सर्व्वे स्थानान्तरं चालिताः


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos